पूर्वाभ्यासेन तेनैव...

भगवद्गीतायाः श्लोकः ६.४४


श्लोकः सम्पादयतु

 
गीतोपदेशः
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।

पदच्छेदः सम्पादयतु

पूर्वाभ्यासेन तेन एव ह्रियते हि अवशः अपि सः जिज्ञासुः अपि योगस्य शब्दब्रह्म अतिवर्तते ॥

अन्वयः सम्पादयतु

सः अवशः अपि तेन पूर्वाभ्यासेन एव ह्रियते । योगस्य जिज्ञासुः अपि शब्दब्रह्म अतिवर्तते हि ।

शब्दार्थः सम्पादयतु

सः = तादृशः पुरुषः
अवशः अपि = अनधीनोऽपि
तेन = तेन
पूर्वाभ्यासेन एव =पूर्वजन्मसंस्कारेणैव
ह्रियते = आकृष्यते
योगस्य = योगमार्गस्य
जिज्ञासुः अपि = ज्ञानेच्छुः अपि
शब्दब्रह्म=कर्मप्रतिपादकवेदभागम्
अतिवर्तते हि = अतिक्राम्यति खलु ।

अर्थः सम्पादयतु

सः योगभ्रष्टः जन्मान्तरीयाभ्यासस्य वशात् विषयाणामभिमुखोऽपि तस्मिन् जन्मनि योगम् एव अभिगच्छति । योगस्य जिज्ञासुः अपि सः वेदोक्तकर्मफलम् अतिक्रम्य वर्तते । कर्माधिकारम् उपेक्ष्य ज्ञानाधिकारे एव निष्ठां करोति इत्यर्थः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पूर्वाभ्यासेन_तेनैव...&oldid=482143" इत्यस्माद् प्रतिप्राप्तम्