भारतस्य प्रधानमन्त्री

भारतस्य संविधानानुगुणं केन्द्रीयसर्वकारस्य प्रधानपदाधिकारी
(प्रधानमन्त्री इत्यस्मात् पुनर्निर्दिष्टम्)

भारतगणराज्यस्य प्रधानमन्त्रिणः (सामान्य वर्तनी: प्रधानमंत्री) कार्यालयं भारतीयसङ्घस्य शासनप्रमुखस्य पदम् अस्ति । भारतीयसंविधानानुसारं प्रधानमन्त्री केन्द्रसर्वकारस्य मन्त्रिपरिषदः प्रमुखः, राष्ट्रपतिस्य मुख्यसल्लाहकारः च भवति । सः भारतसर्वकारस्य कार्यकारिणीप्रमुखः अस्ति तथा च सर्वकारस्य कार्यस्य कृते संसदस्य समक्षं उत्तरदायी अस्ति । भारतस्य संसदीयराजनैतिकव्यवस्थायां राज्यप्रमुखस्य, शासनप्रमुखस्य च पदं पूर्णतया विभक्तम् अस्ति ।

भारतस्य प्रधानमन्त्री
Flag of India.svg
Emblem of India.svg
Official Photograph of Prime Minister Narendra Modi Potrait.png
वर्तमानपदाधिकारी
नरेन्द्र मोदी

२६ मई २०१४  तः पदाधिकारी
सम्बोधनरीतिः
  • माननीय (औपचारिक)
  • महामहिम (राजनयिक पत्राचार)
  • श्री. प्रधानमंत्री (अनौपचारिक)
सदस्यः भारतस्य केन्द्रीय मंत्रिमंडल
नीति आयोग
भारतीयसंसत्
उत्तरदायी(सविधे) भारतीयसंसत्
भारतस्य राष्ट्रपतिः
निवासः ७, लोक कल्याण मार्ग, नवदेहली, भारत
केन्द्रम् प्रधानमन्त्रिकार्यालयः, साउथ ब्लॉक, नवदेहली, भारत
नियोगकर्ता भारतस्य राष्ट्रपतिः
रीतिस्पद रूपतः लोकसभा में बहुमत सिद्ध करने की क्षमता द्वारा
कार्यकालः ५ साल या भारतस्य राष्ट्रपतिः के प्रसादपर्यंत[१]
आदिपदाधिकारी जवाहरलाल नेहरू
पदसंरचना 15 1947 (1947-08-15) (75 years ago)
वेतनम् 2.8 लाख (US$४,२००) (वार्षिक, ९,६०,००० (US$१४,२६५.६) संसदीय वेतन समेत)
जालस्थानम् भारतास्य प्रधानमंत्री

टिप्पणीसंपादित करें