प्रेसिडेन्सि विश्वविद्यालयः

प्रेसिडेन्सी विश्वविद्यालयः, कोलकाता, अयं विश्वविद्यालयः पूर्वं हिन्दु कलाशाला तथा प्रसिडेन्सी कलाशाला, कोलकाता इति नाम्ना परिचितम् आसीत्। अयम् एकः सार्वजनीन रज्यविश्वविद्यालयः वर्तते। अयं विश्वविद्यालयः १८१७ तमे वर्षे राजा राममोहन रायः, राजा रधाकृष्ण देवः, राणी रासमनी, डेविड हेयरः, स्यार एडवर्ड हाइड ईस्ट, बैद्यनाथ मुखपाध्यायः तथा रसमति दत्तः प्रभृतिभिः प्रदत्तः धनराशिना प्रेसिडेन्सि कलाशाला इति नाम्ना स्थापितः।

१७७३ तमे वर्षे कलकत्ता सर्वोच्चन्यायालयस्य निर्मार्णेन सह बहवः हिन्दु बङ्गीयाः आङ्गलभाषा ज्ञानाय श्रद्धां प्रदर्शितवन्तः। राजा राधाकान्त देवमहोदयस्य सहयोगेन डेविड हेयरमहोदयः पूर्वमेव बङ्गीयानाम् आङ्गलभाषा शिक्षनाय आग्रहं प्रदर्शितवान। वावु बैद्यनाथ मुखपाध्यायः स्यार एडवर्ड हाइड ईस्टमहोदयस्य सहायेन

सम्बद्धाः लेखाः सम्पादयतु