फान् रङ्ग-थाप् चम्

वियतनामदेशस्य एकं नगरम्

फान् रङ्ग-थाप् चम्, वा पाण्डुरङ्ग , वियतनामदेशस्य एकं नगरं निन् थुậन् प्रान्तस्य राजधानी च अस्ति । अस्य समुदायस्य जनसंख्या १६७,३९४ (२०१९) अस्ति ।

फान् रङ्ग-थाप् चम्

Thành phố Phan Rang–Tháp Chàm (वियतनामी)
Panduranga (चाम)
पो क्लोङ्ग गरै मन्दिर
फलकम्:Maplink
Coordinates: ११°३४′ उत्तरदिक् १०८°५९′ पूर्वदिक् / 11.567°उत्तरदिक् 108.983°पूर्वदिक् / ११.५६७; १०८.९८३
देशः  Vietnam
प्रान्तः न्हन थून प्रान्त
Area
 • Total ७९.१९ km
Population
 (2019)
 • Total १६७,३९४
 • Density २,११४/km

फान् रङ्ग इति नाम संस्कृतस्य पाण्डुरङ्ग शब्दात् उत्पन्नस्य चम इति शब्दस्य वियतनामीभाषायां लिप्यन्तरणम् अस्ति ।

नगरं चमसंस्कृतेः केन्द्रम् अस्ति , यत् हिन्दुधर्मेन प्रभावितम् अस्ति

"https://sa.wikipedia.org/w/index.php?title=फान्_रङ्ग-थाप्_चम्&oldid=485119" इत्यस्माद् प्रतिप्राप्तम्