बलूचिस्थानप्रदेशः, पाकिस्थानम्

पाकिस्थानस्य प्रदेशः

बलूचिस्थानम् (बलूची: بلوچستان) पाकिस्थानस्य चतुर्षु प्रदेषु अन्यतमम् अस्ति । देशस्य नैऋत्यक्षेत्रं निर्माय, भूक्षेत्रफलस्य दृष्ट्या अयं बृहत्तमः प्रदेशः किन्तु न्यूनतमजनसङ्ख्यायुक्तम् अस्ति । अस्य प्रदेशीयराजधानी, बृहत्तमं नगरं च क्वेट्टा अस्ति ।

बलूचिस्थानम्

بلوچستان
बलोचिस्तान्
कायद्-ए-आजम् निवासः
आशायाः राजकुमाराः
हन्नासरोवरः
Flag of बलूचिस्थानम्
Flag
Official seal of बलूचिस्थानम्
Seal
पाकिस्थाने बलूचिस्थानस्य स्थानम्
पाकिस्थाने बलूचिस्थानस्य स्थानम्
Coordinates: २७°४२′उत्तरदिक् ६५°४२′पूर्वदिक् / 27.7°उत्तरदिक् 65.7°पूर्वदिक् / २७.७; ६५.७निर्देशाङ्कः : २७°४२′उत्तरदिक् ६५°४२′पूर्वदिक् / 27.7°उत्तरदिक् 65.7°पूर्वदिक् / २७.७; ६५.७
देशः पाकिस्थानम्
संस्थापितम् १ जुलाई १९७०
राजधानी क्वेट्टा
बृहत्तमं नगरम् क्वेट्टा
Government
 • Type स्वशासितप्रदेशः सङ्घीयसर्वकारस्य अधीनम्
 • Body बलूचिस्थानसर्वकारः
 • राज्यपालः सय्यद् जहूर् अह्मद् अघा
 • मुख्यमन्त्री अब्दुल् कुद्दुस् बिजेन्जो
 • मुख्यसचिवः मैथर् नियाज् राणा[१]
 • विधानमण्डलम् प्रादेशिकसभा
 • उच्चन्यायालयः बलूचिस्थान उच्चन्यायालयः
Area
 • Total ३४७१९० km
Area rank प्रथमा
Population
 (२०१७)[२][३]
 • Total १,२३,३५,१२९
 • Rank चतुर्थी
 • Density ३६/km
Demonym(s) बलोच्
Time zone UTC+०५:०० (पा.मा.स)
ISO 3166 code PK-BA
मुख्यभाषा(ाः)
उल्लेखनीय क्रीडादलाः क्वेट्टा ग्लॅडियेट्र्स्
क्वेट्टा बीयर्स्
बलूचिस्थान क्रिकेटदलः
मानवसंसाधनसूची (२०१९) ०.४७५ increase[४]
निम्न
राष्ट्रसभायां पीठानि ३०
प्रदेशसभायां पीठानि ६५
विभागाः
मण्डलानि ३५
अनुमण्डलानि १३४
सङ्घपरिषद् ८६
Website www.balochistan.gov.pk

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Steps afoot to restore Quetta’s traditional beauty". द नेशन् (समाचारपत्रम्). १७ जनवरी २०२२. आह्रियत १९ जनवरी २०२२. 
  2. "DISTRICT WISE CENSUS RESULTS CENSUS 2017". pbscensus.gov.pk. Archived from the original on २९ अगस्त २०१७. 
  3. "Pak population increased by 46.9% between 1998 and 2011". द टाईम्स् ऑफ् इण्डिया. Archived from the original on २९ जनवरी २०१६. आह्रियत २७ जनवरी २०१६. 
  4. "Sub-national HDI - Area Database - Global Data Lab". hdi.globaldatalab.org (in आङ्ग्ल). आह्रियत १८ अगस्त २०२१.