बालासाहेबञ्ची शिवसेना

बालासाहेबञ्ची शिवसेना [१] [२] [३] एकनाथशिण्डे इत्यस्य नेतृत्वे २०२२ तमे वर्षे निर्मितः रूढिवादी [४] भारतीयराजनैतिकदलः अस्ति । मुख्यशिवसेनातः पृथक् निर्वाचनआयोगेन नूतनं प्रतीकं आवंटितम् | अधुना पृथक् पृथक् गुटद्वयेषु अन्यतमः अस्ति, अन्यः शिवसेना (उद्धव बालासाहेब ठाकरे) अस्ति । २०२२ तमे वर्षे महाराष्ट्रराजनैतिकसंकटस्य परिणामेण एते गुटाः निर्मिताः सन्ति | सम्प्रति महाराष्ट्रराज्ये भारतीयजनतापक्षेण सह सत्ताधारी दलम् अस्ति |


पार्टी बाबालासाहेब ठाकरे की हिन्दुयवा विचारधारा, छत्रपति शिवाजी महाराज विचार ,अल्पसंख्यक तुष्टीकरण के विरोध के निरन्तरता पर केन्द्रित है।

References सम्पादयतु

  1. "Team Eknath Shinde Now 'Balasahebanchi Shiv Sena', 'Mashaal' Poll Symbol for Uddhav Camp". 
  2. "Thackeray-led Sena gets 'mashaal' as election symbol; Shinde camp asked to give fresh list". 
  3. "शिंदे-उद्धव गुटों को नए नाम अलॉट, निशान एक को: एकनाथ को गदा देने से Ec का इनकार; ठाकरे को मशाल सिंबल मिला". 10 October 2022. 
  4. "Victory for Hindutva ideology of Balasaheb Thackeray: Maha CM Eknath Shinde".