शिवसेना

भारतस्य एकः राजकीय पक्षः

शिवसेना(shiv sena) हिन्दुत्वस्य प्रतिपादकः हिन्दुत्ववादी मराठीमनुजस्य च राजनैतिकपक्षः। अस्य स्थापना १९६६तमे वर्षे जूनमासस्य १९ दिनाङ्के बाळासाहेब ठाक्रेमहोदयेन कृता ।

शिवसेना
अध्यक्षः एकनाथ शिन्दे
निर्माणम् १९ जुन्,१९६६
महिलाविभागः शिवसेनामहिला अघडी
विचारधारा हिन्दुत्व
माराठीराष्ट्रवादः
राजनैतिकस्थितिः दक्षिणपन्थी
वर्णः अरुणवर्णः
मैत्रीकूटः राष्ट्रियगणतान्त्रिकमैत्रीकुटः
लोकसभासदस्यसंख्या
१८ / ५४५
राज्यसभासदस्यसंख्या
४ / २४५
विधानसभासदस्यसंख्या
६३ / २८८
निर्वाचनचिह्नम्
शर-धनुषः
जालस्थानम्
www. shivsena.org
बाळासाहेब ठाक्रे
बाळासाहेब ठाक्रे

विवरणम् सम्पादयतु

  • शिवसेना नाम हिन्दूदेवताशिवस्य सैन्यवाहिनी । शिवसेनापक्षः भारतवर्षस्य विभिन्नप्रान्ततः मुम्बई-नगरागतजनानां विरुद्धे विरोधं प्रदर्शयति । पक्षोऽयं माराठीराष्ट्रवादं समर्थयति । शिवसेनापक्षस्य अध्यक्षः बाळासाहेब ठाक्रेमहोदयस्य देवलोकप्रयाणान्तरं उद्धव ठाक्रे अभूत् ।
  • शिवसेनापक्षः प्राथमिकावस्थायां महाराष्ट्रराज्ये आसीत् परन्तु प्रतिष्ठानन्तरवर्तीकाले समग्रदेशव्यापी विस्तारः जातः । १९७० शतके पक्षोऽयं क्रमशः माराठीराष्ट्रवादं त्यक्त्वा हिन्दूराष्ट्रवादं समर्थितवान् । विचारधारागतसाम्यतावशात् शिवसेनापक्षः भारतीयजनतापक्षेण सह मैत्रीस्थापनम् अकरोत् ।
  • पक्षोऽयं बहुवारं महाराष्ट्रराज्यसर्वकारगठनम् अकरोत् । शिवसेनापक्षः राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य केन्द्रसर्वकारे (१९९८-२००४) मुख्यसहयोगी आसीत् ।

इतिहासः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शिवसेना&oldid=478650" इत्यस्माद् प्रतिप्राप्तम्