भारते स्त्रीणां स्थानं विशिष्टम् अस्ति एव । वेदकाले एव ब्रह्मवादिन्यः पतिपरायणाः स्त्रियः आसन् । काश्चन पतिसेवया एव त्यागेन वा प्रसिद्धिमापन्नाः । अपराः जन्मनः एव ब्रह्मविद्यां प्राप्य मन्त्रदृष्ट्र्याः अन्याः हठयोगेन तपसा परिश्रमेण वा ब्रह्मविद्यां प्राप्य ब्रह्मवादिन्यः अभवन् । प्रपञ्चस्य अन्यस्यां कस्याञ्चिदपि संस्कृतौ एतत् दृष्टुं न शक्यते ।

प्राचीनभारतस्य काश्चन ब्रह्मवादिन्यः

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मवादिन्यः&oldid=388899" इत्यस्माद् प्रतिप्राप्तम्