भविष्यपुराणम्

संस्कृते लिख्यते विंशति पुराणेषु एक:

भविष्य पुराणं (Bhavishya Purana) अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | 'भविष्यपुराणं विषयवस्तुदृष्ट्या वर्णनशैलीदृष्ट्या च अत्यन्तम् उच्चकोटिकं पुराणम् ।प्रायः १५०००श्लोकात्मकं इदं। अस्मिन् पुराणे धर्मः, सदाचारः, नीतिः, उपदेशः, व्रतानि, तीर्थानि, दानानि, ज्योतिश्शास्त्रम्, आयुर्वेदःलोकस्थितिः श्राद्धः इत्येते विषयाः वर्णिताः सन्ति । तत्रापि विशेषतः सूर्यस्य माहात्म्यं,सूर्योपासनचिन्तनं भविष्यपुराणस्य वैशिष्ट्यम्।तत्र च ब्राह्मपर्व,वैष्णवपर्व,शैवपर्व,सौरपर्व,प्रतिसर्गपर्वभेदेन भविष्यपुराणम् पञ्चधा विभक्तम्।यवनादिचरित्रं तस्य नामस्य सार्थक्यं प्राप्नोति।

भविष्यपुराणम्  
लेखक वेदव्यासः
देश भारत
भाषा संस्कृतम्
शृंखला पुराणम्
विषय भारतीय इतिहासः
प्रकार हिन्दूधार्मिक ग्रन्थः
पृष्ठ १४,५०० श्लोकानि

बाह्यसम्पर्कसूत्राणि सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भविष्यपुराणम्&oldid=480695" इत्यस्माद् प्रतिप्राप्तम्