मञ्जुभाषिणी

(मञ्जुभाषिणी। इत्यस्मात् पुनर्निर्दिष्टम्)


मञ्जुभाषिणी।

प्रतिचरणम् अक्षरसङ्ख्या 13

सजसा जगौ भवति मञ्जुभाषिणी। - केदारभट्टकृत- वृत्तरत्नाकर:३.७४

।।ऽ ।ऽ। ।।ऽ ।ऽ। ऽ

स ज स ज ग।

यति: पञ्चभि: अष्टभि:च। पादान्ते इत्येके।

उदाहरणम् -

बलहीनधर्ममुदितामधर्मतामवलोक्य भारत सृजाम्यहं स्वयम्। सुजनावनाय खलदण्डनाय च पुनरेव धर्मरचनाय चासकृत्॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मञ्जुभाषिणी&oldid=408976" इत्यस्माद् प्रतिप्राप्तम्