श्लोकः सम्पादयतु

 
गीतोपदेशः
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः सम्पादयतु

मयि च अनन्ययोगेन भक्तिः अव्यभिचारिणी विविक्तदेशसेवित्वम् अरतिः जनसंसदि ॥ १० ॥

अन्वयः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः सम्पादयतु

अग्रिमश्लोकः द्रष्टव्यः ।

श्लोकविशेषः सम्पादयतु

ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मयि_चानन्ययोगेन...&oldid=418713" इत्यस्माद् प्रतिप्राप्तम्