फलकम्:Speciesbox

मुर्रा महिषः मुख्यतया दुग्धनिर्माणार्थं पोषितस्य जलमहिषस्य ( Bubalus bubalis ) जातिः अस्ति । भारतस्य हरियाणा - पञ्जाब- देशयोः अस्य उत्पत्तिः भवति, यत्र भिवानी, आगरा, हिसार, रोहतक, जिन्द, झाझार, फतेहाबाद, गुड़गांव, दिल्ली-राजधानीक्षेत्रे च अस्य मण्डलेषु स्थापिता अस्ति [१] इटली, बुल्गारिया, मिस्र इत्यादिषु अन्येषु देशेषु दुग्धमहिषस्य दुग्धस्य उत्पादनं सुधारयितुम् अस्य उपयोगः कृतः अस्ति । [२] पञ्जाबस्य लक्ष्मी-दुग्धशालायां मुर्रा-महिषः 26.335 इति अभिलेखं स्थापितवान् दुग्धस्य 2016 राष्ट्रियपशुपालनप्रतियोगितायां एक्स्पो च। [३] ब्राजील्देशे एषा महिषजातिः मांसस्य, क्षीरस्य च उत्पादनार्थं उपयुज्यते । मुर्राः उच्चमूल्येन विक्रीयन्ते । [४] [५]

भारतीयमहिषजातीनां मध्ये मुर्रा-नगरस्य दुग्धस्य उत्पादनं सर्वाधिकं भवति इति ज्ञायते । [६]

स्वरूपम्‌ सम्पादयतु

 
ब्राजीलस्य एकस्मिन् कृषिक्षेत्रे मुर्रा महिषः

[उद्धरणं वाञ्छितम्]

तेषां प्रायः ह्रस्वाः, कठिनवक्राः च शृङ्गाः भवन्ति । वृषभाणां भारः 550 किलोग्राम (1,210 पाउन्ड) परिमितः भवति तथा गावः 450 किलोग्राम (990 पाउन्ड) परितः . दुग्धस्य औसतं उत्पादनं 2,200 भवति ३१० दिवसेषु स्तनपानकाले । [७] [८]

इयं महिष्याणां महत्त्वपूर्णा जातिः अस्ति यस्य गृहं हरियाणा-मण्डलस्य रोहतक-हिसार-जिन्द्-मण्डलयोः पञ्जाबस्य नाभा-पटियाला-मण्डलयोः अस्ति ।


वर्णः प्रायः जेट् कृष्णः भवति यस्य पुच्छे मुखस्य च श्वेतचिह्नानि सन्ति तथा च कदाचित् अन्तस्थानानि दृश्यन्ते ।तेषां नेत्राणि कृष्णानि, सक्रियाणि, स्त्रीषु प्रमुखाणि च भवन्ति, किन्तु पुरुषेषु किञ्चित् संकुचितानि, भित्तियुक्तानि न भवेयुः अर्थात् कर्णिकायां श्वेतत्वं न भवेत् तेषां कण्ठाः दीर्घाः कृशाः च पुरुषेषु स्थूलाः विशालाः च भवन्ति । तेषां कर्णाः ह्रस्वाः, कृशाः, सजगाः च भवन्ति

कठिनवक्रशृङ्गम् अस्याः जातिस्य महत्त्वपूर्णं चरित्रम् अस्ति ।

शरीरस्य आकारः विशालः, कण्ठः, शिरः च तुल्यकालिकरूपेण दीर्घः भवति ।

स्त्रीणां शिरः ह्रस्वः, सूक्ष्मः, स्पष्टः च कटितः भवति ।

नितम्बं विस्तृतं, अग्रपृष्ठं च पतति।

अस्याः जात्याः महिषगवः भारते क्षीर-घृत-मेदः-उत्पादकेषु कार्यकुशलेषु अन्यतमाः सन्ति ।

मक्खनस्य मेदः मात्रा ७% भवति औसतं दुग्धपानस्य उपजः १५००-२५०० किलोग्रामपर्यन्तं भवति औसतं दुग्धस्य उपजः ६.८ किलोग्राम/दिनम् अस्ति ।

यदा तु कतिपये व्यक्तिगतपशवः १९.१ किलोग्राम/दिनपर्यन्तं अधिकं उत्पादनं ददति ।

प्रथमे वत्सप्रसवसमये आयुः ४५-५० मासाः, अन्तर्वत्सकालः ४५०-५०० दिवसाः च भवति । [९]

शोध संस्थान सम्पादयतु

एतेषु संस्थानेषु मुर्राजातेः वर्धनार्थं प्रसारार्थं च शोधकार्यक्रमाः प्रचलन्ति : १.

  • हिसार-नगरस्य महिष-संशोधन-केन्द्रीय-संस्थानम् भारते मुर्रा-महिषजातेः उन्नयनार्थं, गो-निषेचनार्थं च कृषकाणां महिष-प्रजनकानाञ्च मुर्रा-महिष-वीर्यस्य प्रसारणार्थं च प्रमुखा शोध-संस्था अस्ति उच्चगुणवत्तायुक्तस्य जातिस्य प्रतिकृतिं कर्तुं तया मुर्रा महिषस्य क्लोनिङ्ग् कृतम् अस्ति । [१०] [११] [१२] [१३] [१४] [१५]
  • राष्ट्रीयदुग्धसंशोधनसंस्था कर्णालनगरस्य कृषिदुग्धविश्वविद्यालयः अस्ति । [१६]
  • फिलिपिन्स्-देशस्य फिलिपिन्स्-देशस्य काराबाओ-केन्द्रं स्थानीय-उष्णकटिबंधीय-स्थितौ अनुकूलतायै मुर्रा-महिषाणां प्रजननं करोति ।

अपि द्रष्टव्यम् सम्पादयतु

  • जलमहिषजातीनां सूची
  • भारतीयपशुजातीनां सूची
  • भारतीय कृषि अनुसन्धान संस्थान (IARI)
  • सरकारी पशुपालनक्षेत्रं, हिसार, दुग्धस्य उपजं वर्धयितुं पशूनां खाद्यं सुधारयितुम् अनुसन्धानं प्रसारणं च संस्था, सीआईआरबी हिसारस्य पार्श्वे स्थितम्

अवलम्बाः सम्पादयतु

  1. "Murrah Buffalo". Archived from the original on 7 February 2018. आह्रियत 25 April 2016. 
  2. Moioli, B. and A. Borghese (2016). Buffalo Breeds and Management Systems. Istituto Sperimentale per la Zootecnia (Animal Production Research Institute).
  3. "Murrah buffalo sets record with 26.33 kg milk". tribuneindia.com. 2016-01-16. आह्रियत 2016-04-24. 
  4. "Andhra Pradesh farmer buys Haryana murrah buffalo for Rs 25L". The Times of India. 2013-08-11. आह्रियत 2014-06-30. 
  5. "Rs 40-lakh-a-year hurrah for owner of this Murrah!". Hindustan Times. 2014-02-17. Archived from the original on 19 August 2014. आह्रियत 2014-06-30. 
  6. Livestock Production Management. July 2019. 
  7. "Murrah". ansi.okstate.edu. Archived from the original on 20 October 2014. आह्रियत 13 August 2011. 
  8. "Murrah Buffalo". bharathidairyfarm.com. 
  9. https://agritech.tnau.ac.in/animal_husbandry/animhus_buffalo%20breeds.html
  10. CIRB website
  11. 50 years of Indian agriculture, page 245
  12. "लुवास का भैंस फार्म देश का सर्वश्रेष्ठ केंद्र घोषित (Hisar LUVAS Buffalo farm best in the nation).", Dainik Jagran, 25 July 2017.
  13. Training on Advanced Buffalo Husbandry organized at CIRB, Hisar
  14. Syed Mohmad Shah, Manmohan Singh Chauhan. 2017 Reproduction in Buffalo: Natural and assisted reproductive techniques, Notion Press, Chennai.
  15. Bulgarian Murrah
  16. Nauni University At Rank 12 Among Agri Research Institutes Of Country

फलकम्:Water buffalo breeds

"https://sa.wikipedia.org/w/index.php?title=मुर्रा_महिषः&oldid=477565" इत्यस्माद् प्रतिप्राप्तम्