यो मामेवमसम्मूढो...

भगवद्गीतायाः श्लोकः १५.१९


श्लोकः सम्पादयतु

 
गीतोपदेशः
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः सम्पादयतु

यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् सः सर्ववित् भजति मां सर्वभावेन भारत ॥

अन्वयः सम्पादयतु

भारत ! यः असम्मूढः मां पुरुषोत्तमं जानाति सः सर्ववित् सर्वभावेन भजति ।

शब्दार्थः सम्पादयतु

असम्मूढः = विवेकी
सर्ववित् = सर्वज्ञः
सर्वभावेन = सर्वात्मना ।

अर्थः सम्पादयतु

अर्जुन ! यः मानवः विवेकी सन् एवं मां पुरुषोत्तमं वेत्ति सः मानवः सर्वज्ञः । सः सर्वप्रकारेण मामेव सेवते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यो_मामेवमसम्मूढो...&oldid=418794" इत्यस्माद् प्रतिप्राप्तम्