राजसमन्दमण्डलं (हिन्दी: राजसमंद जिला, आङ्ग्ल: Rajsamand district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति राजसमन्द इत्येतन्नगरम् ।

राजसमन्दमण्डलम्
मण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ४,७६८ km
Population
 (२०११)
 • Total ११,५८,२८३
Website http://rajsamand.nic.in

भौगोलिकम् सम्पादयतु

राजसमन्दमण्डलस्य विस्तारः ४७६८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे चित्तौडगढमण्डलं, भीलवाडामण्डलं च, पश्चिमे पालीमण्डलम्, उत्तरे अजमेरमण्डलं, दक्षिणे उदयपुरमण्डलम् अस्ति । अस्मिन् मण्डले बनास इत्येषा एका एव नदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं राजसमन्दमण्डलस्य जनसङ्ख्या १,१५८,२८३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ६३.९३ % अस्ति ।

 
 
 

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • खमनोर
  • राजसमन्द
  • भीम
  • रेलमगरा
  • देवगढ
  • आमेट
  • कुम्भलगढ

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • कुम्भलगढ किला
  • वेदमन्दिरम्
  • कुम्भलगढ मन्दिराणि

इत्यादीनि ।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=राजसमन्दमण्डलम्&oldid=333935" इत्यस्माद् प्रतिप्राप्तम्