रुय्यकः

(रुय्यक इत्यस्मात् पुनर्निर्दिष्टम्)


रुय्यकः (Ruyyaka) एकः संस्कृतस्य आलङ्कारिकः विद्यते । एष: अलङ्कारसर्वस्वम् इति ग्रन्थं लिखितवान् । एषः काश्मीरप्रदेशीयः । राजानतिलकस्य पुत्रः एषः । रुय्यकेन रचिताः ग्रन्थाः

  1. अलङ्कारसर्वस्वः
  2. अलङ्कारानुसारिणी
  3. नाटकमीमांसा
  4. व्यक्तिविवेकविचारः
  5. श्रीकण्ठस्तवः
  6. सहृदयलीला
  7. साहित्यमीमांसा
  8. हर्षचरितवार्तिकम्
  9. काव्यप्राकशसंकेतः
  10. अलङ्कारमञ्जरी
  11. अलङ्कारवार्तिकम्

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रुय्यकः&oldid=439314" इत्यस्माद् प्रतिप्राप्तम्