विकिपीडिया:योजना/क्रैस्तविश्वविद्यालये विकिपीडियाशिक्षणयोजना/पुरास्थितिः

अयक्रैस्तविश्वविद्यालयः भारतस्य कर्णाटकराज्ये बेङ्गलूरुनगरे विद्यमानः कश्चन स्वायत्तविश्वविद्यालयः ।

प्रकल्पस्य स्वरूपम् सम्पादयतु

विकिपीडियाशिक्षणप्रकल्पः पदवीकक्ष्यासु द्वितीयभाषात्वेन पठतां छात्राणां कृते आयोजितं वर्तते । एताः द्वितीयभाषात्वेन अत्र पठ्यन्ते –

  • हिन्दी
  • कन्नड
  • तमिल्
  • संस्कृतम्
  • उर्दु

अस्मिन् प्रकल्पे भागग्रहीतृभिः छात्रैः करणीयानि कार्याणि –

  1. विकिपीडियायां सदस्यता प्राप्यताम् ।
  2. विकिपीडियायां सम्पादनाय / नूतनलेखस्य निर्माणाय विषयः चीयताम् ।
  3. उभौ सदस्यौ मिलित्वा कार्यं कुरुताम् । मौल्यमापनं तु प्रत्येकस्य योगदानं सम्पादनेतिहासम् अवलम्ब्य क्रियते ।

प्राध्यापकगणः सम्पादयतु

अस्याः प्रकल्पस्य पर्यवीक्षणम् एतैः क्रैस्तविश्वविद्यालयस्य भाषाप्राध्यापकैः क्रियते -

क्र.सं. प्राध्यापकनाम भाषा
१. प्रा. जार्ज् जोसेफ् हिन्दी
२. प्रा के सेबास्टियन् हिन्दी
३. प्रा शिवप्रसादः कन्नड
४. प्रा एम् टि रात् कन्नड
५. प्रा एम् वि प्रफुल्ला संस्कृतम्
६.

प्रा पि कृष्णस्वामी

तमिळ्
7.

प्रा अब्दुल् मुनफ्

उर्दु

छात्राणां दायित्वम् सम्पादयतु

  • विषयस्य चयनम् (नूतनलेखः / विद्यमानलेखस्य संवर्धनम्)
  • व्यक्तिगतरूपेण ५००-७५० पदानां लेखनम् / गणशः चेत् १०००-१५०० पदानां लेखनम्
  • विकिपीडियालेखनकार्यं १ डिसेम्बर् २०१३ तः २०१४ फेब्रवरीमासस्य प्रथमसप्ताहाभ्यन्तरे समाप्यताम् ।

क्रैस्तविश्वविद्यालयस्य दायित्वम् सम्पादयतु

  • छात्राणां विवरणं योजकनाम च सि ऐ एस् संस्थां प्रति सूचनीयम् ।
  • छात्राणां गणनिर्माणम् ।
  • छात्रनेतॄणां चयनं संवहनञ्च ।
  • सि ऐ एस् संस्थया सज्जीक्रियमाणानाम् इतिवृत्तानां परिशीलनं छात्राणां फलितांशघोषणञ्च ।

संस्थायाः परिशीलनम् सम्पादयतु

समग्रस्य प्रकल्पस्य परिशीलनं सि ऐ एस् ए२के संस्थया अनया पद्धत्या क्रियते –

  • छात्रेण कृतानां सम्पादनानां परिशीलनम्
  • छात्रस्य प्रगतेः साप्ताहिकेतिवृत्तस्य सज्जीकरणम्

प्रकल्पस्य समयनिर्देशः सम्पादयतु

  1. पञ्जीकरणं २०१३ तमस्य वर्षस्य नवेम्बर्मासस्य २० तः पूर्वं समापनीयम् ।  Done
  2. विकिपीडियायाः विषये, प्रकल्पविषये च छात्रणां बोधनम् ।  Done
  3. छात्रनायकानां चयनम् ।  Done
  4. २०१३ तमस्य वर्षस्य डिसेम्बर्मासस्य १ दिनाङ्के प्रकल्पारम्भः
  5. २०१३ तमस्य वर्षस्य डिसेम्बर्मासस्य २१ दिनाङ्कात् पूर्वं छात्रनायकानां प्रशिक्षणम्
  6. २०१३ तमस्य वर्षस्य डिसेम्बर्मासस्य 9 दिनाङ्कात् आरभ्य साप्ताहिकेतिवृत्तस्य सज्जीकरणम्
  7. मौल्यमापनं फेब्रवरीमासस्य ७ दिनाङ्कात् आरभ्यते, फेब्रवरीमासस्य १५ दिनाङ्कात् पूर्वं अन्तिमः फलितांशः समर्प्यते

छात्रैः अपेक्षितं योगदानम् सम्पादयतु

  • गणे द्वौ छात्रौ भवितुम् अर्हति याभ्यां ५००-१००० शब्दैः युक्तः लेखः सज्जीकरणीयः यश्च लेखः निर्दिष्टावधौ सज्जीकरणीयम् ।
  • प्रत्येकस्य छात्रस्य मौल्यमापनं व्यक्तिगतरूपेण क्रियते तदीययोजकनाम्ना कृतस्य योगदानस्य आधारेण ।

भागग्राहिणः छात्राः सम्पादयतु

  1. स्वातन्त्र हॊराटम् Deepika Mani(1215134) and Divya Satyanarayan(1215135)
  2. [[कादम्बरी - राज शुद्रकः]--Shibinz.k (चर्चा) ०७:३३, १ फ़ेब्रुवरि २०१४ (UTC)Shibin Mathew(1215041)
  3. अक्षय् कुमार्Abhijith N(1215132)and Anusha Gopalan(1215347)
  4. छन्दांसिKruthika Kulkarni(1215136) and Aakanksha N.S(1214396)
  5. सुभाषितानिSheshadri Roshan Madhavan(1215133) and Ankith A(1214179)

प्रकल्पावसरे सज्जीकृताः लेखाः सम्पादयतु