विकिपीडिया:व्याघ्रप्रकल्पः/ लेखप्रतियोगिता २०१९/नियमावली

व्याघ्रप्रकल्पः 2.0 - लेखप्रतियोगिता
मुख्यपुटम् नियमावली भागग्रहणम् पुरस्कारः लेखावली
  • अस्यां लेखप्रतियोगितायां पूर्वनिर्दिष्यायां सूच्यां विद्यमानान् विषयान् स्वीकृत्य लेखान् लिखेयुः। अथवा रचितानां लेखानां विस्तरणं कुर्युः। यदि लेखः न रचितः चेत् स्वभाषया लेखः रचनीयः यस्य गात्रम् न्यूनातिन्यूनं ३००० बाइट् एवं ३०० पदयुक्तं स्यात्। उल्लेखानां लेखनम् अपि अनिवार्यम्।
  • एतेषां लेखानां सम्पादनम् अथवा नूतनलेखनसर्जनस्य अवधिः____ (आईएसटी) वर्तते।
  • लेखार्थं निर्दिष्टाः विषयाः अत्र विद्यन्ते। इतः। विषयाः स्वीकरणीयाः। यदि कश्चित् विशिष्टे विषये लेखं रचयितुम् इच्छति तर्हि चर्चापृष्ठे चर्चा कार्या। वयं तत्र तस्य विषयस्य योजने प्रयासं कुर्मः।
  • लेखः न्यूनातिन्यूनं ९००० बाइट् युक्तः एवं ३०० पदयुक्तः स्यात् । आङ्ग्ललेखस्य ३००० बाइट् एवं ३०० पदानां विस्तृतिः आवश्यकी। (इन्फोबाक्स्, फलकम् इत्यादिकं विहाय)
  • लेखे समुचिता सन्दर्भसूची स्याद्। लेखे विद्यमानाः सन्दिग्धाः विवादास्पदानि च अंशाः भवन्ति चेत् उद्धरणद्वारा तस्य सत्यापनं करणीयम्।
  • लेखस्य सर्वतोमुखेन यान्त्रिकानुवादः न करणीयः, अनुवादः समीचीनः स्यात्।
  • लेखस्योपरि महान् निर्बन्धः न स्यात्। (कापिरैट् उल्लङ्घनम्, उल्लेखनीयतायाः विषये चर्चा इत्यादिकम्।)
  • लेखः ज्ञानप्रदः स्यात्।
  • एकेन आयोजकेन स्वीकृतः विषयः अन्येन आयोजकेन ज्ञातव्यम्।
  • प्रत्येकं भाषातः निर्णायकाः निर्णीताः भवन्ति। सः कः कं लेखं लिखति इति जानाति।