विकिपीडिया:व्याघ्रप्रकल्पः/ लेखप्रतियोगिता २०१९/पुरस्कारः

व्याघ्रप्रकल्पः 2.0 - लेखप्रतियोगिता
मुख्यपुटम् नियमावली भागग्रहणम् पुरस्कारः लेखावली

पुरस्कारः सम्पादयतु

  • प्रत्येकं मासे व्यक्तिगतपुरस्कारः प्रतिभाषासमुदायं योगदानस्य आधारेण दीयते। पुरस्कारराशिः क्रमशः ३०००, २०००, १००० रूप्यकाणि भवति।
  • मासत्रयव्यापिन्याः सुदीर्घायाः प्रतियोगितायाः पश्चात् समुदायेषु यस्य समुदायस्य विस्तारः वर्तते तस्य सामुदायिकः पुरस्कारः दीयते। विजेतुः समुदायस्य त्रिदिवसीया विशिष्टः प्रशिक्षणकार्यक्रमः भविष्यति।
  • अन्येषां भारतीयभाषासमुदायानाम् अपेक्षया आङ्ग्लसमुदायः सुदृढः वर्तते इति हेतोः तस्य परिगणनं प्रतियोगितायां न क्रियते। व्यक्तिगतपुरस्कारार्थं आङ्ग्ललेखाः लेखुतुं शक्याः।