विपणनम्
विषयः/अनुक्रमणिका
परिभाषा
चत्वारि P's
विशेषताः
डिजिटलविपणनं
विपणनस्य लाभाः
विपणनस्य हानिः
विपणनस्य कार्याणि
विपणनस्य व्याप्तिः
निगमन


परिभाषा

विपणनम्
प्रकारः विपणन एजेन्सी
औद्यमिकसंस्थानम् विविपणनज्ञापन-उद्योगः
निर्माता(रः) फिलिप् कोटलर
मुख्यकार्यालयः शिकागो,संयुक्त राज्य अमेरिका
मुख्यव्यक्तयः मुख्यविपणन अधिकारी,विपणन प्रबन्धक
विभागाः सामग्रीविपणनम्,सामाजिकमाध्यमविपणनम्,ईमेल विपणनम्


विपण्यसंशोधनं विज्ञापनं च सहितं उत्पादानाम् अथवा सेवानां प्रचारविक्रयणस्य क्रियाकलापः वा व्यापारः विपणम् इति कथ्यते . विपणनं सार्वत्रिकं भवति, अनादिदिनात् एकेन वा अन्येन वा रूपेण उपस्थितम् आसीत्. विपणनम् एकः प्रतिभा अस्ति या वर्तमानकाले ब्राण्ड्-निर्माणं करोति।व्यावसायिकपदार्थेषु विपणनम् उत्पादस्य सेवायाः वा क्रयविक्रयस्य प्रचारार्थं कम्पनी क्रियते इति क्रियाकलापाः निर्दिशन्ति. विपणनं कम्पनीयाः, उत्पादरेखायाः, व्यक्तिस्य, संस्थायाः वा विभागः अस्ति यः स्वसेवायाः प्रचारं करोति ।विपणनस्य प्रयासः भवति यत् मार्केट् प्रतिभागिनः स्वस्य उत्पादं क्रेतुं, विशिष्टकम्पनीं प्रति निष्ठां कर्तुं च प्रोत्साहयन्ति | विपणनं पूर्वं दूरदर्शनं, रेडियो, मेल, मुख-मुख-रणनीतिः च समाविष्टाः पारम्परिक-विपणन-प्रविधिषु केन्द्रीकृताः आसन् ।यद्यपि पारम्परिकविपणनम् अद्यापि प्रचलति तथापि डिजिटलविपणनम् अधुना कम्पनीभ्यः ई-मेल, सामाजिकमाध्यम, सम्बद्धता, सामग्रीविपणनरणनीतिषु च प्रवृत्ताः भवितुम् अर्हन्ति। फिलिप् कोटलरस्य मते विपणनं योजनायाः आयोजनं नियन्त्रणं च विश्लेषयति.

Marketing_Mix_4P

चत्वारि P's 

विपणनस्य चत्वारि P's अन्तर्भवन्तिते:- उत्पादः(product) ,मूल्यं(price), स्थानं(place), प्रचारः(promotion) च सन्ति

  1. उत्पादः ग्राहकेभ्यः प्रदातुं व्यवसायः योजनां करोति इति द्रव्यं वा द्रव्यं वा निर्दिशति
  2. मूल्यं कम्पनी कियत् मूल्येन उत्पादं विक्रयति इति निर्दिशति
  3. स्थानं उत्पादस्य वितरणं निर्दिशति
  4. प्रचारः, चतुर्थः ,एकीकृतविपणनसञ्चारअभियानः अस्ति
विशेषताः 

विपणनस्य विशेषताः सन्ति :- सार्वत्रिकम्, सृजनात्मकं कार्यम् अस्ति , कला विज्ञानं च, निरन्तरं नियमितं च क्रियाकलापः, उद्देश्यप्रधानम्

डिजिटलविपणनं

अस्मिन् युगे डिजिटलविपणनं अधिकं लोकप्रियतां महत्त्वं च प्राप्नोति। अतः डिजिटल मार्केटिंग् इति किम् ?

डिजिटलविपणनं सामान्यतया सङ्गणके, दूरभाषे, टैब्लेट्, अन्येषु वा उपकरणेषु दृश्यमानानि विपणन-अभियानानि निर्दिशन्ति । इदं अनेकरूपेण भवितुं शक्नोति, यथा ऑनलाइन-वीडियो, प्रदर्शन-विज्ञापनम्, सर्च-इञ्जिन-विपणनम्, सशुल्क-सामाजिक-विज्ञापनं, सामाजिक-माध्यम-पोस्ट् च ।इदं ऑनलाइन मार्केटिंग् इति अपि कथ्यते, अन्तर्जालस्य अन्येषां च डिजिटलसञ्चाररूपानाम् उपयोगेन सम्भाव्यग्राहिभिः सह सम्पर्कं कर्तुं ब्राण्ड्-प्रचारः अस्ति ।

अङ्कीयविपणनस्य आरम्भेण विपणन-उद्योगः सदा परिवर्तितः अस्ति । अङ्कीयविपणनस्य प्रकाराः सर्चइञ्जिन् अनुकूलनं, अथवा एस.ई.ओ, स्वयमेव विपणनस्य रूपं न अपितु तकनीकीरूपेण विपणनसाधनम् अस्ति । सामग्रीविपणनम्, लक्षितदर्शकानां कृते प्रासंगिकस्य मूल्यवान् च सामग्रीवितरणस्य आधारेण रणनीतिः ।सामाजिक माध्यम मार्केटिंग् इत्यस्य अर्थः अस्ति यत् जनान् ऑनलाइन चर्चायां संलग्नं कृत्वा यातायातस्य ब्राण्ड् जागरूकतां च चालयितुं शक्यते। संबद्धविपणनम् एकः डिजिटलविपणनरणनीतिः अस्ति यत् कस्यचित् अन्यस्य व्यक्तिस्य व्यवसायस्य प्रचारं कृत्वा धनं प्राप्तुं शक्नोति।


विपणनस्य लाभाः

भवतः व्यवसायाय विपणनस्य महत्त्वं अस्ति यत् एतत् ग्राहकं भवतः उत्पादानाम् अथवा सेवानां विषये अवगतं करोति, तान् नियोजयति, क्रयणनिर्णये च तेषां सहायतां करोति। अपि च, विपणनयोजना, भवतः व्यवसाययोजनायाः एकः भागः माङ्गं, प्रासंगिकतां, प्रतिष्ठां, प्रतिस्पर्धां इत्यादीनां निर्माणे, निर्वाहने च सहायकं भवति| अतः यतः भवतः व्यवसायस्य महती सफलतां प्राप्तुं विपणनस्य महत्त्वपूर्णा भूमिका अस्ति, विपणनस्य महत्त्वं न अवगत्य अद्यतनजगति लाभप्रदव्यापारस्य प्रबन्धनं चालनं च किञ्चित् कठिनं भवितुम् अर्हति .ग्राहकानाम् संख्यां वर्धयति ।विशिष्टदर्शकान् लक्ष्यं करोति .मूलतः विपण्यस्य विस्तारं करोति, व्यापारस्य लाभं च वर्धयति .विपणनं सूचनां संग्रहयितुं उपभोक्तृणां विकल्पान् आवश्यकतां च व्युत्पादयितुं अपि उपयोगी भवति. भवतः कम्पनी किं करोति, किं किं उत्पादं विक्रयति, भवतः कम्पनी अन्येषां जीवनं कथं समृद्धं कर्तुं शक्नोति इति च विश्वेन सह संवादं कर्तुं विपणनस्य उपयोगः कर्तुं शक्यते . ब्राण्ड्-जन्मने सहायकं भवति .एतेन ग्राहकः कदापि स्वस्य उत्पादैः सह अन्तरक्रियां कर्तुं पूर्वं कम्पनी स्वस्य प्रतिबिम्बस्य आकारं दातुं शक्नोति । विपणनस्य परमं लक्ष्यं लाभं च विक्रयं चालयितुं भवति।यदा ग्राहकैः सह सम्बन्धाः दृढतराः, सुनिर्दिष्टाः, सकारात्मकाः च भवन्ति तदा ग्राहकाः विक्रयणं कर्तुं अधिकं सम्भावनाः भवन्ति ।विपणनस्य परमं लक्ष्यं वित्तीयलाभं वर्धयितुं भवति यदि कम्पनी तथा ब्राण्ड् नाम निर्माणं कुर्वन्तु नूतनग्राहकानाम् आकर्षणेन, धारणेन च एतत् द्रष्टुं शक्यते एतानि लक्ष्याणि प्राप्तुं कम्पनयः अनेकाः भिन्नाः विपणन-रणनीतयः प्रयोक्तुं शक्नुवन्ति

विपणनस्य हानिः

सामान्यतया विपणनस्य प्रथमः दोषः व्ययः एव । अनुचितमाध्यमस्य उपयोगेन गलतदर्शकान् लक्ष्यं कृत्वा विपणनप्रयत्नानाम् अपव्ययः गम्भीरः महती च त्रुटिः भविष्यति. तथैव आर्थिकव्ययः, भवतः व्यवसायस्य विपणनार्थं समयस्य निवेशस्य आवश्यकता भविष्यति। समुचितविपणनरणनीत्याः शोधः, विज्ञापनानाम् डिजाइनं लेखनं च, प्रकाशनं करणं, कस्यापि प्रतिक्रियायाः निवारणं च। अत्र विपणनस्य एकः सम्भाव्यः दोषः अस्ति यत् असफलस्य अभियानस्य कृते समयस्य अपव्ययस्य जोखिमः भवति ।

विपणनस्य कार्याणि

  1. आदानप्रदानस्य कार्यम्-ग्राहकहस्तं प्रति मालस्य प्रसारणप्रक्रिया विनिमयकार्यम् इति उच्यते ।तत् क्रय , संयोजनं विक्रयणं च इति विभक्तुं शक्यते
  2. भौतिक वितरण कार्य-तस्मिन् विक्रेतुः स्थानात् क्रेतुः स्थानं यावत् मालस्य परिवहनस्य प्रक्रिया अन्तर्भवति. अस्मिन् परिवहनं भण्डारणं च गोदामं च अन्तर्भवति
  3. कार्यस्य सुविधाजनकम्- एतत् कार्याणि विपणनप्रक्रियाम् सुलभं कुर्वन्ति यथा मूल्यनिर्धारण , ब्राण्डिंग , विक्रय , पैकेजिं

विपणनस्य व्याप्तिः

विपणनस्य व्याप्तिः विपणनं किम् , कथं कार्यं करोति , किं विपणनं भवति, विपणनं के करोति इति चर्चां कृत्वा अवगन्तुं शक्यते विपणनस्य केचन महत्त्वपूर्णाः व्याप्ताः

  1. मालम् - भौतिकवस्तूनि देशानाम् उत्पादनविपणनप्रयासानां प्रमुखं भागं भवन्ति
  2. सेवा- यथा बृहत् तेषां क्रियाकलापाः सेवानां उत्पादनं प्रति केन्द्रीकृताः सन्ति यस्मिन् विमानसेवानां , होटलानां , किरायादातृसंस्थाः, सौन्दर्यशास्त्रज्ञाः, सॉफ्टवेयरप्रोग्रामरः च
  3. इवेण्ट् - मार्केटर्स् इवेण्ट्स् प्रवर्धयन्ति ., कम्पनी वार्षिकोत्सवः , मनोरञ्जनपुरस्कारप्रदर्शनानि
  4. अनुभवाः - विपणिकाः मालस्य सेवायाः च मिश्रणं प्रदातुं अनुभवान् निर्मान्ति. न केवलं विशेषतानां संप्रेषणेन अपितु ग्राहकानाम् अद्वितीयं रोचकं च अनुभवं दत्त्वा अपि उत्पादस्य प्रचारः भवति
  5. व्यक्ति - सर्वेषां लोकप्रियव्यक्तित्वानां यथा चलचित्रनटः , क्रीडकानां एजेण्ट्, व्यक्तिगत प्रबन्धकाः च सन्ति
  6. स्थानानि- नगराणि राज्यानि प्रदेशानि च देशानि च पर्यटकानाम् आट्टर्क्ट् कर्तुं स्पर्धां कुर्वन्ति
  7. सूचना - सूचना उत्पादरूपेण उत्पाद्य विपणनं कर्तुं शक्यते . यथा शैक्षणिकसंस्थाः , वृत्तपत्राणि , पत्रिकाः उत्पादनपैकेजिंग्, सूचनायाः वितरणं च प्रमुखः उद्योगः अस्ति
  8. उत्पादनपैकेजिंग्, सूचनायाः वितरणं च प्रमुखः उद्योगः अस्ति. उत्पादाः सेवाश्च केचन विचाराः लाभाः च प्रदातुं मञ्चरूपेण उपयुज्यन्ते । मारुति उद्योग सीमित प्रचारित सुरक्षित वाहन चालन आदतों सीटबेल्ट आदि धारण की आवश्यकता है

निगमन

विपणनस्य अल्पाः दोषाः सन्ति चेदपि अद्यतनजगति उत्पादानाम् सेवानां च अस्तित्वाय अत्यावश्यकम् अस्ति. विपणनम् अतीव प्रभावशाली अस्ति तथापि उपभोक्तृभिः बुद्धिपूर्वकं सचेतनतया च किं क्रियते इति चयनं कर्तव्यम्

"https://sa.wikipedia.org/w/index.php?title=विपणम्&oldid=475816" इत्यस्माद् प्रतिप्राप्तम्