निगमकानूनम् (व्यापारकानूनम्, कम्पनीकानूनम् अथवा उद्यमकानूनम् इति अपि ज्ञायते) व्यक्तिनां, कम्पनीनां, संस्थानां, व्यवसायानां च अधिकारान्, सम्बन्धान्, आचरणं च नियन्त्रयति कानूनस्य निकायः निगमसम्बद्धं विधिव्यवहारं, निगमसिद्धान्तं वा इति पदं निर्दिशति । निगमन्यायः प्रायः निगमस्य जीवनचक्रात् प्रत्यक्षतया निष्पन्नविषयेषु सम्बद्धस्य नियमस्य वर्णनं करोति । व्यापारिकसङ्गठनानां नियमः मूलतः इङ्ग्लैण्डस्य सामान्यनियमात् उत्पन्नः, २० शताब्द्यां च महत्त्वपूर्णः विकासः अभवत् । एवं निगमस्य निर्माणं, वित्तपोषणं, शासनं, मृत्युः च समाविष्टाः सन्ति । यद्यपि शेयरस्वामित्वेन, पूंजीबाजारेण, व्यापारसंस्कृतेः नियमैः च मूर्तरूपं कृत्वा निगमशासनस्य सूक्ष्मप्रकृतिः भिन्ना अस्ति तथापि अनेकेषु न्यायक्षेत्रेषु समानाः कानूनीलक्षणाः कानूनीसमस्याः च विद्यन्ते निगमकानूनं निगमाः, निवेशकाः, भागधारकाः, निदेशकाः, कर्मचारीः, ऋणदातारः, अन्ये च हितधारकाः यथा उपभोक्तारः, समुदायः, पर्यावरणं च परस्परं कथं संवादं कुर्वन्ति इति नियन्त्रयति यद्यपि कम्पनी अथवा व्यापारकानूनपदस्य बोलचालस्य उपयोगः निगमकानूनस्य सह विनिमयरूपेण भवति तथापि व्यापारकानूनपदस्य अधिकतया वाणिज्यिककानूनस्य व्यापकसंकल्पनाः निर्दिश्यन्ते, अर्थात् वाणिज्यिकव्यापारसम्बद्धप्रयोजनैः क्रियाकलापैः च सम्बद्धः कानूनः केषुचित् सन्दर्भेषु अस्मिन् निगमशासनसम्बद्धाः विषयाः अथवा वित्तीयकानूनसम्बद्धाः विषयाः अपि अन्तर्भवन्ति । यदा निगमकानूनस्य विकल्परूपेण उपयुज्यते तदा व्यापारकानूनस्य अर्थः व्यावसायिकनिगमेन (अथवा व्यावसायिकउद्यमैः) सम्बद्धः कानूनः, यत्र पूंजीसंग्रहणं, कम्पनीनिर्माणं, सर्वकारेण सह पञ्जीकरणं च इत्यादीनां क्रियाकलापः अपि अन्तर्भवति । शिक्षाविदः व्यावसायिक उद्यमानाम् सार्वत्रिकानि चत्वारि कानूनी लक्षणानि चिनोति। एते सन्ति- १. निगमस्य पृथक् कानूनी व्यक्तित्वं (व्यक्तिसदृशरीत्या अपराधस्य अनुबन्धकानूनस्य च प्रवेशः) भागधारकाणां सीमितदायित्व (भागधारकस्य व्यक्तिगतदायित्वं निगमे तेषां भागानां मूल्ये सीमितं भवति) हस्तांतरणीयभागाः (यदि निगमः "सार्वजनिककम्पनी" अस्ति तर्हि भागानां व्यापारः स्टॉक एक्सचेंज इत्यत्र भवति) एकस्य बोर्डसंरचनायाः अन्तर्गतं प्रत्यायोजितं प्रबन्धनम्; संचालकमण्डलं कम्पनीयाः दैनन्दिनप्रबन्धनं कार्यकारीभ्यः प्रत्याययति । व्यापकरूपेण उपलब्धः उपयोक्तृ-अनुकूलः च निगम-कानूनः व्यावसायिक-प्रतिभागिनः एतानि चत्वारि कानूनी-लक्षणं धारयितुं तथा च व्यवसायरूपेण व्यवहारं कर्तुं समर्थं करोति एवं निगम-कानूनम् त्रयाणां स्थानिक-अवसरवादानाम् प्रतिक्रिया अस्ति : प्रबन्धकानां भागधारकाणां च मध्ये, नियन्त्रण-अनियंत्रित-शेयरधारकाणां मध्ये विग्रहाः; तथा भागधारकाणां अन्येषां च अनुबन्धात्मकसमकक्षानां (ऋणदातृणां कर्मचारिणां च सहितम्) मध्ये। निगमः सम्यक् कम्पनी इति वक्तुं शक्यते; तथापि कम्पनी निगमः इति न वक्तव्यः, यस्य विशिष्टलक्षणं भवति । संयुक्तराज्ये कम्पनी पृथक् कानूनी संस्था भवितुम् अर्हति वा न वा, प्रायः "दृढः" अथवा "व्यापारः" इति पर्यायरूपेण उपयुज्यते । ब्लैक्स् लॉ डिक्शनरी इत्यस्य अनुसारं अमेरिकादेशे कम्पनीयाः अर्थः "निगमः — अथवा, न्यूनतया, एकः संघः, साझेदारी अथवा संघः — यः औद्योगिकं उद्यमं करोति साझेदारी अधिनियमेन १८९०), अथवा न्यासैः (यथा पेन्शनकोषः), अथवा गारण्टीद्वारा सीमिताः कम्पनयः (यथा केचन सामुदायिकसङ्गठनानि वा दानसंस्थाः वा)। निगमकानूनः ताभिः कम्पनीभिः सह व्यवहारं करोति ये सार्वभौमराज्यस्य अथवा तेषां उपराष्ट्रीयराज्यस्य निगमकानूनस्य अथवा कम्पनीकानूनस्य अन्तर्गतं निगमिताः अथवा पञ्जीकृताः सन्ति । निगमस्य परिभाषाविशेषता तस्य स्वामित्वं येषां भागधारकाणां कृते कानूनी स्वातन्त्र्यं भवति । निगमन्यायस्य अन्तर्गतं सर्वेषां आकारानां निगमानाम् पृथक् कानूनी व्यक्तित्वं भवति, यस्य भागधारकाणां कृते सीमितं असीमितं वा दायित्वं भवति । भागधारकाः निदेशकमण्डलस्य माध्यमेन कम्पनीं नियन्त्रयन्ति यत् सामान्यतया निगमस्य दैनन्दिनकार्यक्रमस्य नियन्त्रणं पूर्णकालिककार्यकारीं प्रति प्रत्याययति भागधारकाणां हानिः, परिसमापनस्य सन्दर्भे, निगमे तेषां भागिदारीपर्यन्तं सीमितं भवति, निगमस्य ऋणदातृभ्यः अवशिष्टानां ऋणानां कृते ते उत्तरदायी न भवन्ति अयं नियमः सीमितदायित्वम् इति कथ्यते, अतः एव निगमानाम् नाम "Ltd" इति समाप्तं भवति । अथवा "Inc" इत्यादिः कश्चन प्रकारः । अथवा "plc." प्रायः सर्वेषु कानूनीव्यवस्थासु[येषु?] निगमानाम् कानूनी अधिकाराः दायित्वं च व्यक्तिनां समानाः एव सन्ति । केषुचित् न्यायक्षेत्रेषु एतत् निगमानाम् वास्तविकव्यक्तिनां राज्यस्य च विरुद्धं मानवअधिकारस्य प्रयोगं कर्तुं शक्नोति, तथा च ते मानवअधिकारस्य उल्लङ्घनस्य उत्तरदायी भवितुम् अर्हन्ति यथा ते तस्य सदस्यैः निगमप्रमाणपत्रं प्राप्य अस्तित्वे "जन्म" भवन्ति तथा ते दिवालियापनस्य धनहानिः कृत्वा "मृताः" भवितुम् अर्हन्ति । निगमाः आपराधिक-अपराधेषु अपि दोषी भवितुम् अर्हन्ति, यथा निगम-धोखाधड़ी, निगम-निष्कासनं च ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कम्पनी_कानून&oldid=474861" इत्यस्माद् प्रतिप्राप्तम्