"जग्गी वासुदेव" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२:
}}
 
'''जग्गी वासुदेवः''' सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदंइदम् ईशा प्रतिष्ठानम् नि:स्वार्थ भावनयास्वार्भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा [[अमेरिकासंयुक्तराज्यम्|संयुक्तराज्यअमेरिका]], [[इङ्ग्लेण्डदेशः|इंग्लैण्डः]],[[लेबनान|लेबनानः]],[[सिङ्गापुरम्| सिंगापुर]]:,[[आस्ट्रेलिया|आस्ट्रेलिया]] आदि देशेषु— [[योगः|योग]]विद्यां शिक्षयति, अन्य सामाजिक-सामुदायिक विकासकार्याणिसामुदायिकविकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्र संघस्यसंयुक्तराष्ट्रसंघस्य आर्थिक-सामाजिक परिषदि विशेष परामर्श दाता पदवीम्विशेषपरामर्शकपदवीम् अलंकरोति।
==प्रारंभिकप्रारम्भिकं जीवनम्==
सद्गुरु जग्गी वासुदेवः ख्रिस्ताब्दे १९५७ सितम्बर मासस्य तृतीयायां तिथौ [[कर्णाटकराज्यम्|कर्नाटक]] प्रान्ते [[मैसूरु|मैसूर]] नगरे जात:। अस्य पिता (डाक्टर) वैद्यः आसीत्। बालक: जग्गी वासुदेवः स्वभावेन प्रकृतिप्रियः। प्रायः अयं कतिपयदिन पर्यन्तंकतिपयदिनपर्यन्तं वनेषु तिरोहितो भूत्वा पर्यटनं करोति स्म। तत्रैव स: वृक्षस्य उत्तुंग शाखायाम्उत्तुङ्गशाखायाम् उपविश्य रमणीय वायोःरमणीयवायोः सुखम् आस्वादयन् गहनगहनध्यानावस्थायां ध्यानावस्थायांलीनः लीनःभवति स्म आसीत। यदा अयं गृहं प्रत्यागच्छति अस्य झौलिका बहुभिः सर्पै: पूरिता अभवत्।भवति स्म। स: एभिः सर्पै: सह क्रीडति स्म। स: सर्पाणां ग्रहणे बंधनेबन्धने च निपुणः आसीत्। स: एकादशवर्षावस्थायांएकादशवर्षावस्थायाः प्रभृति [[योगः|योगा]]भ्यासं कुर्वतिकरोति स्म। तस्य योग-गुरुः मल्लाडिहल्लि स्वामिनः इति विख्यातः श्री राघवेन्द्र रावः। जग्गी वासुदेवः मैसूर विश्वविद्यालायात्मैसूरुविश्वविद्यालयात् आंग्लभाषायाम् स्नातकोपाधिम्स्नातकोपाधिं अप्राप्नुवत्।प्राप्नोत्।
 
==आध्यात्मिकानुभवः=
==आध्यात्मिक अनुभवः=
पंचविंशतिवर्षावस्थायाम् अयं एकस्मिन् दिने अनायासेन एव गहनंगहनम् आध्यात्मिक अनुभवंआध्यात्मिकानुभवं प्राप्तवान् यत् अस्य जीवनस्य दिशां पर्यवर्तत। एकदा मध्याह्नकाले जग्गी वासुदेवः मैसूर नगरे चामुंडी-पर्वतम् आरुह्य एकस्यां शिलायाम् उपाविशत्। तदा अस्य नेत्रे पूर्णतः उन्मीलिते आस्ताम्। तस्मिन् समये अयंअयम् अकस्मात् इव आत्मानं स्वशरीरात् असम्पृक्तःअसम्पृक्तम् अनुभवतिअन्वभव�त् स्म। यत् अयं शरीरात् परः सर्वस्मिन् स्थाने यथा शिलासु वृक्षेषु पृथिव्यां च प्रसरति इति तेन अनुभूतः।अनुभूतम् । ततः प्रभृति कतिचनदिन-पर्यन्तंकतिचनदिनपर्यन्तम् अयमेव अनुभवः वारं वारं मिलितः।तेन प्राप्तः। सदैव परमानंद-स्थितिंपरमानन्दस्थितिं प्रत्यनुभूतवान्। अनया घटनया अस्य जीवन-शैली परिवर्त्तिता। जग्गी वासुदेवः स्वानुभवं सहमानवै: सह बंटनार्थम् आत्मनः जीवितं समर्पयितुं संकल्पितवान्| इदमेव लक्ष्यं पुरस्कृत्य अयं ईशा फाउन्डेशनं स्थापयित्वा योगयोगसम्बद्धान् विविधानि कार्यक्रमान्कार्याणि आरब्धवान्।
 
==ईशा फाउन्डेशनम्:प्रतिष्ठानम्==
 
ग्रीन हैन्ड्स परियोजना पुष्प उद्यानम्
सद्गुरुणा स्थापितं ईशा प्रतिष्ठानम् लाभेच्छारहितं निःस्वार्थसेवा संस्थानम्।निःस्वार्थसेवासंस्थानम्। सर्वेषां जनानां शारीरिक, -मानसिक, आंतरिक कुशलतायै-आन्तरिकुशलतायै समर्पिता इयं संस्था प्रायः द्विलक्षपंचसहस्रादपि अधिक-स्वयंसेवकेभ्यः संचालिता।संचाल्यते। प्रतिष्ठानस्य मुख्यालयः ईशा योग केन्द्रम् [[कोयम्बत्तूरु|कोयंबत्तूर]] नगरे स्थितम्।विद्यते। अत्र ग्रीन हैंड्स परियोजना विशुद्ध पर्यावरणम्विशुद्ध्पर्यावरणम् उद्दिश्य प्रवर्त्तयति। [[तमिळनाडुराज्यम्|तमिलनाडु]]प्रान्ते प्रायः षोडशकोटि संख्यानां वृक्षाणां रोपणं परियोजनायाः उद्देश्यः। अधुना तमिलनाडु प्रान्ते [[पुदुच्चेरी|पुदुचेरी]] प्रदेशे च अष्टादशशताधिकेषु समुदायेषु विंशतिलक्ष-संख्यया वृक्षारोपणं सम्पन्नम्। २००६ ख्रिस्ताब्दे अक्टूबर मासे सप्ततदश तिथौ तमिलनाडु प्रान्ते सप्तविंशति जनपदेषु अष्टलक्ष-द्विपंचाशत् सहस्रान् पादपान् रोपयित्वा गिनिज् विश्वरिकार्ड स्थापयति स्म। २००८ ख्रिस्ताब्दे इयं संस्था [[इन्दिरा गान्धी| इंदिरा गांधी]] पर्यावरण-पुरस्कारमपीपुरस्कारमपि प्राप्नोतिप्राप्नोत् स्म।
 
==ईशा योग केन्द्रम्योगकेन्द्रम्==
ईशा योग केन्द्रेयोगकेन्द्रे ध्यानलिंग योग स्थाेनं प्रवेशद्वारम्
ईशा योग केन्द्रम्योगकेन्द्रम् ईशा प्रतिष्ठानस्य संरक्षणे स्थापितम्। इदं वेलंगिरि पर्वतेषु १५० एकर भूम्यां्भूम्यां स्थितमस्ति। सघन-वनैरावृतंवनैरावृतम् ईशा योग केन्द्रम्योगकेन्द्रम् [[नीलगिरीमण्डलम्|नीलगिरि जीवमंडलस्य]] सम्भागे स्थितम्। अत्र प्रभूतं वन्यजीवनमपिवन्यजीविनः अपि उपस्थितम्।विद्यन्ते आंतरिक विकासार्थंआन्तरिकविकासार्थं स्थापितंस्थापितम् एतत् शक्तिसम्पन्नं स्थानं [[ज्ञानयोगः|ज्ञान]]-[[ कर्मयोगः|कर्म]]-| क्रिया-[[ भक्तियोगः|भक्ति]] नामाख्यान् योगस्य चत्वारीन् मुख्य मार्गान् जनान्तिके प्रापयितुं लक्षितमस्ति। अस्मिन् स्थाने [[ध्यानयोगः| ध्यान]]लिंग योग मंदिरस्य प्राणप्रतिष्ठा कृता।
 
==ध्यानलिंग योग स्थाोनम्।==
१९९९ ख्रिस्ताब्दे सद्गुरुणा प्रतिष्ठापितं ध्यानलिंगं निखिलविश्वे विशिष्टं अस्ति। योगविज्ञानस्य सारभूतं ध्यानलिंगम् ऊर्जायाः शाश्वतं आकारमस्ति। त्रयोदश फ़ुट नव इंच पर्यंत लम्बितं इदं ध्यानलिंगम् पारद-आधारितं जीवित लिंगम्। इदं केनाऽपि संप्रदायेन मतेन वा सम्बंधितं नास्ति, न च अत्र कस्यापि विधि-विधानस्य पूजायाः वा आवश्यकता अस्ति। ये जनाः ध्यानानुभवेन वंचिताः, तेऽपि ध्यानालिंग-मंदिरे कतिपय क्षणपर्यन्तं मौनेन उपविश्य ध्यानस्य गहनं अनुभवं प्राप्तुं शक्नुवन्ति। अस्य प्रवेशद्वारे सर्वधर्म स्तंभोऽस्ति यस्मिन् [[हिन्दूधर्मः|हिन्दू]]-[[इस्लाम्-मतम्|मुस्लिम]]-[[क्रैस्तमतम्|ईसाई]]-[[जैनमतम्|जैन]]-[[बौद्धधर्मः|बौद्ध]]-[[सिखमतम्|सिक्ख]]- पारसी-यहूदी-शिन्तो धर्मानं प्रतीकानि अंकितानि। अयं स्तम्भः धार्मिक मतभेदान् उल्लंघ्य संपूर्णमानवताम् आमंत्रयति।
 
==बाह्यसम्पर्कः==
==External Links==
 
[[वर्गः:आधुनिकगुरवः]]
"https://sa.wikipedia.org/wiki/जग्गी_वासुदेव" इत्यस्माद् प्रतिप्राप्तम्