"भर्तृहरिः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
 
पङ्क्तिः १:
== Headline text ==
 
भर्तृहरिः विक्रमसंवत्-प्रवर्त्तकस्य विक्रमादित्यस्य भ्राता आसीत्।सः संस्कृत भाषायाः परम विद्वान् कविश्चासीत्।
तस्य समयः ६० ई०पू० मन्यन्ते इतिहासकाराः। अनेन कविना नीतिशतकम् ,श्रृंगारशतकम्,वैराग्यशतकमञ्च ग्रन्थ त्रयं रचितवान्। एतान शतकत्रयम् नाम्ना जानन्ति जनाः। काश्चित् कविताः पश्यन्तु।
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्