(लघु) शिव इत्येतद् शिवः इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः १:
शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। स एव विश्वनाशकः अस्ति। तस्य पत्नी पार्वती अस्ति।
'''शिव''' [[सनातन धर्म|सनातन धर्मे]] एकः प्रमुखः [[देव]] अस्ति ।
==लक्षणाः==
 
शिवः भस्मेन अवलिप्तः अस्ति। तस्य कण्ठः निलः। सः स्वकण्ठे सर्पम् धारयति। तस्य त्रयः अक्षाः सन्ति। सः स्वजठासु गङ्गाम् धारयति। सः मुकुठे शशिनम् धारयति। तस्य करे डमरुः अस्ति।
'''शिवमन्त्र'''
 
ॐ नमः शिवाय
 
'''गायत्री'''
 
[[Category:सनातन धर्म]]
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्