"अलङ्काराः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ३:
<br>
अयं [[काव्यशास्त्र]]स्य विषयः अस्ति ।
अलङ्कारशब्दस्य व्युत्पत्तिः डुकृञ् (कृ)-धातुना अण् प्रत्ययं कृत्वा भूषणार्थे अलं-शब्देन समासं कृत्वा भवति । अलङ्कारः काव्यस्य भूषणं भवति यथा अङ्गद-कुण्डलादयः मनुष्यस्य भूषणानि भवन्ति । तथैव ते काव्यस्य सौन्दर्योत्कर्षहेतवः भवन्ति । अलङ्कारस्योपरि अनेकैः आचार्यैः विशदः विमर्शः कृतः । काव्यस्य सौन्दर्याधायकेषुसौन्दर्यविधायकेषु तत्त्वेषु अलङ्कारस्य कियत् स्थानम् कियत् प्राधान्यं वा इति विषये आचार्येषु मतभेदः वर्ततेवर्तते। परन्तु काव्योत्कर्षे अलङ्काराणांअलङ्काराणाम् अत्यधिकं महत्त्वम् अस्ति इति मतं सर्वे स्वीकुर्वन्तिअङ्गीकुर्वन्ति । काव्यस्य सौन्दर्याधायकतत्त्वेषुसौन्दर्यविधायकतत्त्वेषु कस्य तत्त्वस्य प्राधान्यम् आत्मतत्त्वत्वं वा इति मतमधिकृत्य काव्यशास्त्रस्य अनेकाःअनेके सम्प्रदायाः विकसिताः । [[अलङ्कारसम्प्रदायः]] अपि एतेषामेकः अस्ति । सम्प्रदायानां, तेषां प्रवर्तकाचार्याणां, प्रवर्तकग्रन्थानां च नामानि एतानि सन्ति -
 
* [[रस]]सम्प्रदायः - [[भरतमुनिः]] ([[नाट्यशास्त्र]]म्)
पङ्क्तिः १२:
* [[औचित्य]]सम्प्रदायः - [[क्षेमेन्द्रः]] ([[औचित्यविचारचर्चा]])
 
अलङ्काराणां महत्त्वम् अनेनैव सिद्ध्यति यत् काव्यशास्त्रे अलङ्काराणां सङ्ख्या सततं वर्धितवतीवर्धमाना दृश्यतॆ । सर्वप्रथमं भरतमुनेः नाट्यशास्त्रे चतुर्णाम् अलङ्काराणां वर्णनं प्राप्यतॆ । ततः भामहः काव्यॆ अलङ्काराणां काव्येमहत्त्वम् प्राधान्यंउपलक्ष्य स्थापयित्वा [[अलङ्कारसम्प्रदाय]]म् प्रावर्तयत् । एतेषां सङ्ख्या वर्धमाना जगन्नाथस्य रसगङ्गाधरे शताधिकं प्राप्ता । (प्रसारणीयः)
 
अलङ्काराणांआदौ प्रथमंअलङ्कारा: द्विधा वर्गीक्रियतेवर्गीक्रियन्ते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति ।
*[[शब्दालङ्कारः]] - ये अलङ्काराः वर्णेन शब्देन वा एव चमत्कारं कुर्वन्ति, न तत्र अर्थस्य विशेषा भूमिका, ते शब्दालङ्कारा उच्यन्ते । [[अनुप्रासः]], [[यमकः]], [[श्लेषः]] च शब्दालङ्काराः सन्ति ।
*[[अर्थालङ्कारः]] - ये अलङ्काराः अर्थेन काव्ये चमत्कारम् उत्पादयन्ति, न तत्र शब्दस्य प्राधान्यम्, ते अर्थालङ्काराः उच्यन्ते । [[उपमा]], [[रूपकम्]], [[उत्प्रेक्षा]], [[दृष्टान्तः]] आदयःइत्यादयः अर्थालङ्काराः सन्ति । [[श्लेषः]] शब्देन अर्थेन च उभयेन चमत्कारमुत्पादयति, अत एव एषः उभयकोटिषु पतति ।
 
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
 
अधोलिखिता अलङ्काराणाअलङ्काराणाम् अपूर्णा सूची अस्ति - (सलक्षणोदाहरणैः पुनः प्रसारयिष्यामि)
*[[अनुप्रासः]]
*[[यमकः]]
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्