"उपवेदः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[ऋग्वेदः|ऋग्वेदो]] [[यजुर्वेदः|यजुर्वेद]][[सामवेदः|स्सामवेदो]][[अथर्ववेदः|ऽथर्ववेदश्चेति]] चत्वारो [[वेदः|वेदाः]] । तेषु एकैकमपि वेदमनुबध्य उपवेदाः विद्यन्ते । तथा च उपवेदाश्च चत्वारः सन्ति ।
==आयुर्वेदः==
तत्र ऋग्वेदस्योपवेदः [[आयुर्वेदः]] । अयंअयम् अथर्ववेदस्योपवेद इति केचिदभिप्रयन्ति । आधुनिकोपकरणानामसद्भावेऽपि निरीक्षणपरीक्षणैः शरीरघटनांशरीरघटनाम् ओषधीनां रासघटनां प्रभावञ्चावगत्य विरचितः आयुर्वेदः । आयुर्वेदाचार्याणां प्रम्परास्युपरम्परासु [[धन्वन्तरिः]], [[चरकः]], [[सुश्रुतः]], [[वाग्भटः]], [[नागार्जुनः]] इत्यादयः प्रातः स्मरणीयाः भवन्ति । मानुषाणामिव वृक्षमृगादीनामपि चिकित्सितानिचिकित्सा पालकाप्यादिभिःक्रियते कृतानिस्म सन्तिइति ज्ञायतेचिकित्सितस्याष्टविभागाःचिकित्सायाः अष्टविभागाः भवन्ति । ते च शल्म्शल्यम्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, वाजीकरणम् इति व्यपदिश्यन्ते ।
 
==धनुर्वेदः==
यजुर्वेदस्योपवेदः धनुर्वेदः । एतस्य राजविद्या इत्यपि नामान्तरमस्ति । आयुधानां विविधवाहनानां च विवरणात्मकोऽयं वेदः । [[अङि्गरसः]] भारद्वाजस्य च ग्रन्थाः अत्र प्रामाणिकाः । यन्त्रसर्वसमितियन्त्रसर्वस्वमिति बृहत्तमस्य ग्रन्थस्य एकदेशः भवति विमानशास्त्रम् । भरद्वाजस्य ग्रन्थे नारायणमुनिविरचिताया विमानचन्द्रिकायाः, शौनकरचितस्य व्योमयानतन्त्रस्य गर्गप्रणीतस्य यन्त्रकल्पस्य वाचस्पतिरचितस्य यानबिन्दोः अथ च अनेकानां ग्रन्थानां सूचनाः समुपलभ्यन्ते ।
 
==गान्धर्ववेदः==
गान्धर्ववेदः सामवेदस्योपवेदः । अस्मिन् सङ्गीतशास्त्रतत्वानि व्याख्यायन्ते । अत्र श्रीनारदमुनिप्रणीता नातदसंहितानादसंहिता प्रामाणिक ग्रन्थः । अत्तरभारतेउत्तरभारते प्रचलितं [[हिन्दुस्थानीसङ्गीतम्|हिन्दुस्थानीसङ्गीतं]] दक्षिणभारते प्रचलितं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतं]] च तामेतां नारदीयसंहितामाश्रित्य व्यवस्थापिते भवतः । संहितायाममुष्यां विविधाः रागाः ताळक्रमाःतालक्रमाः विभिन्नरागवर्णाःविभिन्नरागयुक्ताः वर्णाः कीर्तनानि च वर्णतानिदत्तानि किलसन्ति
 
==अर्थवेदः==
अथर्ववेदस्योपवेदः अर्थवेदः । शिल्पशास्त्रंशिल्पशास्त्रम् अत्र प्रधानतया प्रतिपाद्यते । विश्वकर्मा, त्वष्टा, मयः च शिल्पशास्त्रसोपज्ञातारः । एतैः शिल्पविद्यायां शास्त्राणि निर्ममिरे । तान्येव अस्मिन् विषये प्रामाणिकग्रन्थ्याःप्रामाणिकग्रन्थाः इति च शिल्पशास्त्रग्रन्थेषु पश्यामः ।
"https://sa.wikipedia.org/wiki/उपवेदः" इत्यस्माद् प्रतिप्राप्तम्