"पौराणयवनसंस्कृतिः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः १:
[[File:ArchaicGr.jpg|thumb|200px|right|पौराणयवनसंस्कृतिः]]
[[File:Prothesis Dipylon Painter A517.jpg|200px|thumb|left|पुष्पधानी]]
पौराणयवनसंस्कृतिः क्रि पू नवम्याम्नवमे शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टम्।नष्टा। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एतेन्स्एथेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परम्परं सर्वनगरेषु जनाः एकस्याम् भाषायाम्एकया एव उक्तवन्तः।भाषया व्यवहरन्ति स्म। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकम्राजकं वृद्धानाम्वृद्धानां सभया निर्देशितः आसीत्। एतन्स्एथेन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्याणि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इटलीं वा तर्कीं वा गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियं (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वाणि कार्याणि कुर्वन्ति स्म।
धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्याणि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इतलीम् वा तर्कीम् गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियम् (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वान् कार्यान् अकुर्वन्।
 
==दैनिककर्माणि==
[[File:EarlyAthenianCoin.jpg|thumb|250px|एतन्स्-पुर्याः निष्का]]
कृषकाः क्षेत्रान् अकर्षयन्।कर्षन्ति स्म। सैनिकाः युद्धम्युद्धं कुर्वन्ति अकुर्वन्।स्म। अन्ये जनाः पण्यवीथिकासु राजनीतिम्राजनीतिं आलोचयन्।कुर्वन्ति स्म। जनाः नाटकान् अपि अवालोकयन्।अवालोकयन्ति स्म। नाटकाः देवचरिताः आसन्। ललनाः गृहासुगृहेसु भोजनम्भोजनं अपचन्पचन्त्य: वयनम् च अकुर्वन्।कुर्वन्ति स्म।
 
==क्रीडाः==
बालकाः अनेकाः क्रीडाः अकुर्वन्।क्रीडन्ति स्म।
 
==धर्मः==
यवनाः अनेकान् देवान् देव्यःदेवी:अपूजयन्।पूजयन्ति स्म। तेषाम् राजा नभदेवः ज्यूस् आसीत्। अस्य पत्नी हेरा विवाहस्य देवी आसीत्। यवनाः 'देवाः ओलिम्पस् पर्वते वसन्ति' इति अमन्यन्त। ते देवेभ्यः अनेकानि मन्दिराणि निर्मितवन्तःनिर्मितवन्तः।
[[File:Parthenon from west.jpg|thumb|300px|left|पार्तेनोन् बुद्धिदेव्याः एतेनायाः मन्दिरम्]]
[[वर्गः:इतिहासः]]
"https://sa.wikipedia.org/wiki/पौराणयवनसंस्कृतिः" इत्यस्माद् प्रतिप्राप्तम्