"समासः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः १:
समास: संस्कृतभाषायां (केचन-कासुचित् अन्यभाषासु च) विद्यमाना वय्याकरणनिर्मितिव्याकरणनिर्मिति: |
संक्षेपेण लेखनंलेखनम् एव समास: | उदाहरणार्थम्:-
 
* दशाननः- दश आननानि यस्य सः ।
 
समासा: चतुर्धा: -- तत्पुरुषसमास:, कर्मधारय:, बहुव्रीहि:, द्वन्द्व: | अवीभावअव्ययीभाव: अपि संक्षेपलेखनं भवति, किन्तु तत्स: समास: न, यावत्न। पाणिने: सूत्रमनुसृत्य समासे क्रियापदानि न भवेयु: |
== तत्पुरुषसमास: ==
 
== कर्मधारयसमास: ==
== तत्पुरुष समास: ==
 
== कर्मधारय समास: ==
 
== द्वन्द्वसमास: ==
 
भगवद्गीतायाम्भगवद्गीतायां श्रीकृष्ण: यदा स्वस्य विभूतीनां विवरणं दशमोध्याये करोति तदा अर्जुनं वदति यत् -- '(अहं) द्वन्द्व: सामासिकस्य च' -- यदा स: स्वस्य विभूतीनां विवरणं दशमोध्याये करोति |इति।
 
=== समाहारद्वन्द्व: ===
Line २४ ⟶ २३:
== बहुव्रीहिसमास: ==
 
उदाहरणानि:
 
* चतुराननः- चत्वारि आननानि यस्य सः
* चतुर्मुखः- चत्वारि मुज्खानिमुखानि यस्य सः
* प्रच्छन्नभाग्यः- प्रच्छन्नं भाग्यं यस्य सः
* दुष्टबुद्धिः- दुष्टा बुद्धिः यस्य सः
"https://sa.wikipedia.org/wiki/समासः" इत्यस्माद् प्रतिप्राप्तम्