"ॐ" इत्यस्य संस्करणे भेदः

(लघु) r2.6.5) (robot Adding: bo:ༀ
No edit summary
पङ्क्तिः १:
[[चित्रं:Om.svg‎|thumb|right|200px|ॐ]]
 
इत्येदक्षरंइत्येदक्षरम् । इदं सर्वं तस्योपव्याख्यानं,तस्योपव्याख्यानम्। भूतं भवद्वर्तमानं भविश्यद्भविष्यद् इति सर्वंयत् ओंकारअस्ति एव,तत् यचसर्वम् ॐकारः एव। यच्च [[चान्यत]] त्रिकालातीतं तदप्योंकारमेव।तदपि ॐकारमेव।
 
(माण्डुक्योपनिषत्)
 
== ॥ ॐ - प्रणवाक्षरम् ॥ ==
ॐ इति एषःएतत् प्रणवाक्षरम् जगतः सृष्टेः आदिः इति वेदाः प्रतिपादयन्ति।
 
[[stub]]
 
== बाह्यसम्बन्धाः ==
== बाह्य सम्बन्धानि ==
 
 
"https://sa.wikipedia.org/wiki/ॐ" इत्यस्माद् प्रतिप्राप्तम्