"सिन्धुसंस्कृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
<br>
<br>
[[Image:CiviltàValleIndoMappa.png|right|thumb|180px|सिन्धुदरीसंस्कृतिःसिन्धुखातसंस्कृतिः]]
 
सिन्धुखातसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि संस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा । अतः एव सिन्धुखातसंस्कृतिः हरप्पासंस्कृतिः इति ख्याता।
"https://sa.wikipedia.org/wiki/सिन्धुसंस्कृतिः" इत्यस्माद् प्रतिप्राप्तम्