"हावेरीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Adding भारतस्य नगराणि category using AWB
No edit summary
पङ्क्तिः १:
'हावेरीमण्डलं [[कर्णाटक]]राज्यस्य प्रमुप्रान्तॆ स्तिथ एकः नगरः च मण्डल | हावेरीमण्डलस्य उदयः नूतनतया अभवत् । क्रि.श. १९९७ तमे वर्षे धारवाडमण्डलस्य सप्त उपमण्डलानि पृथक् कृत्वा नूतनमण्डलस्य निर्माणं कृतम् । मण्डलकेन्द्रस्य नाम अपि हावेरी इत्येव अस्ति । कृषिप्रधाने अस्मिन् मण्डले विश्वप्रसिद्धायाः ब्याडगीमरीचिकायाः उत्पादनं भवति
'''हावॆरि''' नगरः कर्नाटक प्रान्तॆ स्तिथ एकः नगरः च मण्डल |
==विस्तीर्णता==
४६५७ च.कि.मी मिता ।
==उपमण्डलानि==
ब्याडगी, हानगल्, हावेरी, हिरेकेरूरु, राणेबेन्नूरु, सवणूरु,शिग्गांव च सप्त उपमण्डलानि सन्ति।
==दर्शानीयानि स्थानानि==
राणेबेन्नूरुनगरस्य वन्यप्राणिधाम, [[कृष्णमृगानाम् अभयराण्यम्]] , पुरसिद्धेश्वरदेवस्थानं, श्रीहुक्केरीमठः, अबलूरु(सर्वज्ञस्य जन्मस्थानम्) , कागिनेले (कनकदासस्य जन्मस्थानम्), हावनूरु द्यामव्वमन्दिरम्, देवरगुड्ड, गङ्गीभावि, भैरनपाद, श्रीक्षेत्रगुड्डदमल्लापूर, श्री मूकप्पस्वामि श्रीहुच्चेश्वरमहस्वमिनां सन्निध्यम् च अत्र दर्शनीयानि स्थानानि ।
==प्रसिद्धाः व्यक्तयः==
[[सर्वज्ञः]], [[कनकदासः]], सु.रम्.एक्कुण्डि, गुद्लप्प हळ्ळिकेरी, [[गळगनाथः]], मैलर महदेवप्प,रमानन्द मन्नङ्गि, जङ्गनकोप्प च अत्र जाताः महाजनाः ।
 
{{कर्नाटकस्य मण्डलाः}}
 
{{कर्णानाटकस्य मण्डलानि}}
[[वर्गः:कर्नाटकस्य मण्डलाः]]
 
[[वर्गः:कर्णाटकस्य मण्डलानि]]
[[वर्गः:भारतस्य नगराणि]]
 
"https://sa.wikipedia.org/wiki/हावेरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्