"बळ्ळारीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Adding भारतस्य नगराणि category using AWB
No edit summary
पङ्क्तिः १:
बळ्ळारीमण्डलं कर्णाटकराज्यस्य उत्तरभागे विद्यमानं प्रमुखं मण्डलम् । मण्डलकेन्द्रमपि बळ्ळारी एव ।
'''बल्लारि''' नगरः कर्नाटक प्रान्तॆ स्तिथ एकः प्रमुख नगरः च मण्डल |
==विस्तीर्णता==
८४१९ च.कि.मी मिता।
 
==इतिहासः==
[[विजयनगरसाम्रज्य]]स्य कारणेन बळ्ळारीमण्डलस्य प्राधान्यता आगता।ततःपूर्वम् अस्मिन् मण्डले [[शातवाहनाः।शातवाहनैः]] [[कल्याणीचालुक्याः।कल्याणीचालुक्यैः]] [[बनवासीकदम्बाः।बनवासीकदम्बैः]], [[सेवुणाः।सेवुणैः]] [[होय्सलाः।होय्सलैः]] च क्रमशः शासनम् कृतम् । एतन्मण्डलं ब्रिटिश् जनानां प्रशासनकाले मद्रास् प्रान्ते अन्तर्गतम् असीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५२ तमे वर्षे मैसूरुराज्ये योजितम् ।
==स्थानम्==
कर्णाटकस्य पूर्वस्यां दिशि बळ्ळारीमण्डलं वर्तते । अस्य मण्डलस्य उत्तरदिशि रायचूरु-कोप्पलमण्डले, पश्चिमदिशि हावेरी-गदगमण्डले, दक्षिणदिशि दावणगेरे- चित्रदुर्गमण्डले, पूर्वदिशि आन्ध्रप्रदेशः च अस्ति ।
==भौगोलिकता==
अत्र वर्षे ६३.९ से.मी. वृष्टिः भवति । अयसः ताम्रस्य पुष्पञ्जनस्य च खनयः अत्र सन्ति ।
==उपमण्डलानि==
बळ्ळारी, हूविनहडगली, हगरीबोम्मनळ्ळि, कूड्लगी, शिरगुप्प, होसपेटे, सन्डूरु, इति सप्त उपमण्डलानि अस्मिन् मण्डले सन्ति ।
किन्तु कृषिः एव तेषां प्रधाना वृत्तिः । कृष्यर्थं जलव्यवस्था तुङ्गभद्रा जलबन्धात् सम्भवति । अत्र प्रवर्धमानानि प्रधानसस्यानि कार्पासः, गोधूमः, व्रीहिः, कलायः, सूर्यकान्तिः च ।
==दर्शानीयानि स्थानानि==
हम्पी (विजयविठ्ठलमन्दिरं , विजयनगरसाम्राज्यस्य अवशेषानि), होसपेटे [[तुङ्गभद्राजलबन्धः]], बोम्मनघट्टस्य श्रीहुलिकुण्टेरायमन्दिरं च प्रमुखानि भवन्ति ।
 
 
{{कर्णाटकस्य मण्डलानि}}
 
[[वर्गः:कर्णाटकस्य मण्डलानि]]
 
{{कर्नाटकस्य मण्डलाः}}
 
[[वर्गः:कर्नाटकस्य मण्डलाः]]
[[वर्गः:नगरानि]]
[[वर्गः:भारतस्य नगराणि]]
 
 
"https://sa.wikipedia.org/wiki/बळ्ळारीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्