"कोडगुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
[[मडिकेरी]] [[तलकावेरी]] [[भागमण्डलम्]]
 
१. [[भागमण्डलम्]] -अस्य क्षेत्रस्य [[भगण्डेश्वरक्षेत्रम्]] इति प्रसिद्धिः अस्ति । [[भगण्डऋषिः]] अत्र तपः कृत्वा भगवतः अनुग्रहं प्राप्तवान् इति विश्वासः अस्ति। एतत् क्षेत्रम् [[दक्षिणप्रयागः]] इत्यपि कथयन्ति । अत्र कन्निका-कावेरी-सुजोतिनदीनाम् सङ्गमः अस्ति । अत्र स्नानकरणेन पुण्यसम्पादनं भवति । प्रमुखदेवालयः श्री भगण्डेश्वरदेवालयः । भगण्डमुनिना स्थापितं शिवलिङ्गम् अत्र विशिष्टम् अस्ति । प्रतिवर्षं तुलामासे तुलास्ंक्रमणसमये अत्र उत्सवः भवति । तदा बहवः यात्रिकाः गच्छन्ति ।
 
२.[[तलकावेरी]]- कावेरीनद्याः[[कावेरी]]नद्याः उगमस्थानं पवित्रक्षेत्रं च [[ब्रहमगिरि]]प्रदेशेऽस्ति । [[दक्षिणगङ्गा]] इति ख्याता कावेरी चौकाकारेण कासारस्य ब्रह्मकुण्डिकातः निश्चिते समये उद्भवति । तस्य [[”‘तीर्थोद्भव’”]] इति नाम अस्ति । सूर्यस्य तुलाराशिप्रवेशसमयः एव तीर्थाद्भवमुहूर्तः अस्ति । अस्मिन् समये बहवः जनाः आगत्य तीर्थं नयन्ति ।
मार्गः मडिकेरीतः ६२ कि.मी.
बेङ्गलूरुतः २८८ कि.मी । मैसूरुतः २५० कि.मी भागमण्डलतः २६ कि.मी
"https://sa.wikipedia.org/wiki/कोडगुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्