"सुवर्णम्" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (robot Adding: ba:Алтын
(लघु) →‎रसायनिकभावाः: gen fixes using AWB
पङ्क्तिः १:
[[File:Or Venezuela.jpg|thumb|सुवर्णपाषाणम्]]सुवर्णम् एकं मरालं गुरुभारिकं पीतं प्रदीप्तं धातुः। अनेन आभरणानि नाणकानि विद्युतयन्त्राणि इत्यादीनि वस्तूनि निर्मान्ति। सुवर्णम् महार्घम् अस्ति।
==रसायनिकभावाः==
सुवर्णं नवसप्ततितमं तत्वम् अस्ति। सुवर्णाणोः घनः १९९.९६ amu अस्ति। अस्य चिह्नम् Au अस्ति। सुवर्णम् उर्द्वतनीयम् आनत्यम् च अस्ति। अस्य सन्ततिः १३९०० &nbsp;kg/m<math>3</math>
]
* [[भौतिकी]]
"https://sa.wikipedia.org/wiki/सुवर्णम्" इत्यस्माद् प्रतिप्राप्तम्