"पारसनाथः" इत्यस्य संस्करणे भेदः

अयं पारसनाथपर्वतः जैनानां पवित्रं क्षेत्रम् । ... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
अयं पारसनाथपर्वतः जैनानां पवित्रं क्षेत्रम् । '''पारसनाथः''' इति पार्श्वनाथस्य अपभ्रंशरूपम् । [[जैनः|जैनसम्प्रदायस्य]] सर्वस्य अपि विभागस्य परमश्रेष्ठं क्षेत्रम् एतत् । एतत् [[बिहारम्|बिहारस्य]] [[हजारिबाग्-मण्डलम्|हजारिबाग्-मण्डले]] अस्ति ।
जैनसम्प्रदाये २४ जनाः तीर्थङ्कराः सन्ति । तेषु [[आदिनाथः|आदिनाथः]] [[कैलासः|कैलासे]], [[वासुपूज्यः|वासुपूज्यः]] [[चम्पापुरी|चम्पापुर्यां]], [[नेमिनाथः|नेमीनाथः]] [[गिरिनारम्|गिरिनारे]], अन्तिमः तीर्थङ्करः [[महावीरः|महावीरः]] [[पावापुरी|पावापुर्यां]] च निर्वाणं प्राप्नुवन् । २३ तमः तीर्थङ्करः [[पार्श्वनाथः|पार्श्वनाथः]] अत्र निर्वाणं प्राप्तवान् । तस्मात् कारणात् एतत् पारसनाथक्षेत्रम् इति उच्यते । जैनग्रन्थेषु सम्मेदगिरिः, सम्मेदशिखरं, सम्मेदाचलः इति वा अस्य पर्वतस्य उल्लेखः कृतः दृश्यते । अस्य शिखराग्रे पार्श्वनाथमन्दिरम् अस्ति । मन्दिरे पार्श्वनाथस्य ध्यानावस्थायाः मूर्तिः अस्ति । मूर्तेः उपरि सर्पफणः अस्ति । अस्मिन् मन्दिरे महावीरस्य मूर्तिः पादुका च अस्ति । अन्येषाम् अपि मुक्तात्मानां चरणचिह्नानि अपि अत्र पूज्यन्ते । पार्श्वनाथस्य अपेक्षया पूर्वं निर्वाणं प्राप्तवतां ९ तीर्थङ्कराणाम् अपि मन्दिराणि सन्ति अत्र ।
 
अस्य पर्वतस्य उपत्यकायां “रज्जुपालिका” नाम नदी प्रवहति स्म इति उल्लेखः दृश्यते । अस्याः नद्याः तटे ध्यानस्थः महावीरः उत्तरफल्गुणिनक्षत्रे यदा चन्द्रः आसीत् तदा केवलज्ञानं प्राप्नोत् । तदनन्तरं सः जिनः, अर्हन्, केवलिन् च अभवत् । समीपे एव “मधुबन” इत्यत्र श्वेताम्बराणां देवालयाः, दिगम्बराणां धर्मशालाः च सन्ति । शत्रुञ्जयः, गिरिनार्, अबू, अष्टपादः, पारसनाथः च जैनानां पवित्राणि ५ क्षेत्राणि । एतानि प्राचीनकालात् आरभ्य अद्य पर्यन्तम् अपि सहस्रशः यात्रिकान् आकर्षन्ति । पारसनाथं परितः लघु लघु शिखराणि सन्ति । तत्र सर्वत्र अपि तीर्थङ्कराणां स्मारकाणि सन्ति । एतेषां सर्वेषाम् अपि शिखराणां प्रदक्षिणं भक्तिभावुकाः जैनयात्रिकाः पादरक्षां विना कुर्वन्ति ।
पङ्क्तिः ८:
जैनयात्रिकाः मधुबने विद्यमानस्य मन्दिरस्य दर्शनं कृत्वा पारसनाथपर्वतस्य आरोहणस्य आरम्भं कुर्वन्ति । एषा यात्रा सामान्यतया आश्वयुजमासतः फाल्गुणपर्यन्तं प्रचलति । अस्मिन् पर्वते गन्धर्वमाला, सीतामाला चेति प्रवाहद्वयम् अस्ति । उपरि गमनाय मधुबनतः उत्तमः मार्गः अपि निर्मितः अस्ति । तेन मार्गेण ६ मैल् यावत् अग्रे गतं चेत् गौतमस्वामीमन्दिरं प्राप्यते । तत्र सर्वेषां २४ तीर्थङ्कराणां चरणचिह्नानि स्थापितानि सन्ति । पर्वताग्रे विद्यमाने जलमन्दिरे पार्श्वनाथस्य श्यामलवर्णस्य मूर्तिः अस्ति । २० जैनतीर्थङ्करैः निर्वाणं प्राप्तम् एतत् स्थानं “जैनकाशी” इति उक्तं चेत् तत्र दोषः न स्यात् ।
 
[[वर्गः: सप्त कुलपर्वताः|पारसनाथः]]
[[वर्गः:पुराणम्|पारसनाथः]]
[[वर्गः:भारतम्|पारसनाथः]]
[[वर्गः:हिन्दुधर्मः|पारसनाथः]]
 
[[an:Pueyo]]
[[वर्गः: सप्त कुलपर्वताः]]
[[वर्गः:पुराणम्]]
[[वर्गः:भारतम्]]
[[वर्गः:हिन्दुधर्मः]]
 
[[ar:تل (جغرافيا)]]
[[an:Pueyo]]
[[gn:Yvyty]]
[[ay:Qullu]]
[[az:Təpə]]
[[bg:Хълм]]
[[bh:पहाड़]]
[[bg:Хълм]]
[[ca:Puig]]
[[cs:Kopec]]
Line २६ ⟶ २४:
[[de:Hügel]]
[[en:Hill]]
[[gnes:YvytyCerro]]
[[et:Küngas]]
[[eseu:CerroMuino]]
[[ext:Lombu]]
[[eu:Muino]]
[[fa:تپه]]
[[fi:Kukkula]]
[[fr:Colline]]
[[gd:Meall (cnoc)]]
[[kogn:언덕Yvyty]]
[[he:גבעה]]
[[hr:Brdo]]
[[iohu:KolinoDomb]]
[[id:Bukit]]
[[io:Kolino]]
[[it:Collina]]
[[heja:גבעה]]
[[jv:Paredèn]]
[[ko:언덕]]
[[lmo:Culina]]
[[eult:MuinoKalva]]
[[ltg:Kaupris]]
[[lt:Kalva]]
[[lmo:Culina]]
[[hu:Domb]]
[[mg:丘]]
[[mr:टेकडी]]
[[nds:Kommun Ås]]
[[nl:Heuvel (landvorm)]]
[[jann:Ås]]
[[no:Ås]]
[[nn:Ås]]
[[nds:Kommun Ås]]
[[pl:Wzgórze]]
[[pt:Morro]]
[[ro:Deal]]
[[ru:Холм]]
[[sq:Kodra (gjeodezi)]]
[[simple:Hill]]
[[sl:Grič]]
[[fisq:KukkulaKodra (gjeodezi)]]
[[tl:Burol]]
[[ta:குன்று]]
[[te:కొండ]]
[[lttl:KalvaBurol]]
[[tr:Tepe (coğrafya)]]
[[uk:Пагорб]]
[[vi:Đồi]]
[[zh-yue:山仔]]
[[zh:丘]]
[[zh-yue:山仔]]
"https://sa.wikipedia.org/wiki/पारसनाथः" इत्यस्माद् प्रतिप्राप्तम्