Review my Adminship request सम्पादयतु

Hello Jahnavisatyan! I'm experienced IT(computer) expert and Sanskrit Student. Please read my full request at- http://sa.wikipedia.org/wiki/विकिपीडियासम्भाषणम्:प्रबंधक#Me_for_Admin.21.21

Admins said that there should be support of other users via comments for me to become admin. Also, if you have any questions about my request then feel free to ask me :) --हर्षवर्धनः (Leodescal) ०९:०८, २४ अष्टोबर् २०११ (UTC)

नमस्ते!
Jahnavisatyan
विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः । अयं हि अखिलविश्वतः योगदातृभिः रच्यते । संस्कृतं तु एका प्राचीना समृद्धा च भाषा । प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यञ्जयितुं शक्ताऽस्ति । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यम् एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीनशब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तन-परम्परया प्रभावितम् भवति ।

अतः संस्कृतस्य उन्नतौ सम्पूर्ण-भारतीय-वाङ्मयस्य उन्नतिः भवेत् । अत एव संस्कृतस्य ज्ञानसमुद्रं सदा अद्यतनः नवीनश्च स्यात् इति कृत्वा अत्र संस्कृतविकिपीडियायां जगतः विविधक्षेत्राणां ज्ञानं संस्कृतेन लेखितुं प्रयत्नः क्रियते

विकिपीडियायां लेखन-समये यदि भवतः मनसि संस्कृत-भाषायाः विषये काचित् समस्या वा प्रश्नः वा आगच्छति तदा भवान् अन्यान् सदस्यान् प्रष्टुं शक्नोति।


सम्भाषण-पृष्ठेषु किञ्चिदपि लेखनात् पश्चात् स्वहस्ताक्षराणि अवश्यमेव योजयतु । तदर्थं भवान् -- ~~~~ इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षराणि स्वयमेव तत्र आगमिष्यन्ति । सहायतॆ {{helpme}} तव सम्भाषणम् स्थापयति।

आशास्महे यत् विकिपीडिया-सान्निध्ये भवान् आनन्दं प्राप्स्यति।   Rao7Talk ०६:०३, २६ जूलय् २०११ (UTC)

Invite to WikiConference India 2011 सम्पादयतु

 

Hi Jahnavisatyan,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.(last date for submission is 15 August 2011)

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

 
link=सदस्यसम्भाषणम्: [१]
नमांसि Jahnavisatyan. You have new messages at [[सदस्यसम्भाषणम्: [२] |सदस्यसम्भाषणम्: [३]]].
Message added १०:४२, २७ दशम्बर् २०११ (UTC). You can remove this notice at any time by removing the {{Talkback}} or {{Tb}} template.


Abhirama (चर्चा) १०:४२, २७ दशम्बर् २०११ (UTC)

Namaste Bhagini,I just wanted the support thing here and no where else.. I hope you can still give me support at the right place. Abhirama (चर्चा) ०४:४९, २८ दशम्बर् २०११ (UTC)

अपिर्न भवेत् सम्पादयतु

प्रणमामि जाह्नवीमहोदये। भवत्या शरीराङ्गानां विषये उत्तमाः लेखाः लिख्यन्ते तदर्थं साधुवादाः। अत्रैकं निवेदनञ्च। प्रत्येकस्य लेखस्यारम्भे यत् अपिशब्दः प्रयुज्यते भवत्या तस्यात्र न प्रयोजनं दृश्यते, तद्यथा- "अयं भ्रूः अपि शरीरस्य किञ्चन अङ्गम् ।" अत्र "अयं भ्रूः शरीरस्य किञ्चन अङ्गम्" इत्येव समीचीनम्। किमर्थम्? यस्मात् अपिशब्देन अधिकतरा सूचना दीयते। लेखनकाले बहवः लेखाः सहैव लिख्यन्ते इति कृत्वा सः शब्दः लेखकस्य मनसि आगच्छति, परन्तु पठनकाले तु पाठकः एकमेव लेखं पठेत्। तस्मादत्र अपि शब्दस्य पूर्वापरसम्बन्धः न सिध्यति। सादरः धन्यवादः। -Hemant wikikosh (चर्चा) ०५:३०, १० जनुवरि २०१२ (UTC)

लेखस्य शीर्षकम् सम्पादयतु

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:३१, २० जुलाई २०१४ (UTC)

Firstly I want to say that you are doing a magnificent job on editing Sanskrit Wikipedia. Well done!!

I reckon a scholar like you must have mastered the Sanskrit.

I have a proposition, as you have evidently mastered this beautiful language, I think you can put a Professional Sanskrit course on some online learning website like Udemy.com with a **price tag**.

Take a look at this course on udemy (udemy is quite famous amongst online learners like me):- https://www.udemy.com/selenium-real-time-examplesinterview-questions/ This instructor has 61,541 students and each student has paid 800 rupees. You do the maths on how much money he has procured from this 50+ hour course.

I hope that you will rise to this challenge and put a professional-50+ hour Sanskrit course there. I like many are waiting for a GOOD Sanskrit course which would takes us from novice to ninja level. शिव साहिल (चर्चा) १६:१२, २५ फरवरी २०१९ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Jahnavisatyan&oldid=442399" इत्यस्माद् प्रतिप्राप्तम्