"प्रथमैकादशी" इत्यस्य संस्करणे भेदः

आषाढमासस्य शुक्लपक्षस्य एकादश्यां तिथौ आचर्यत... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
आषाढमासस्य शुक्लपक्षस्य एकादश्यां तिथौ आचर्यते इदं पर्व । एतस्य पर्वणः एकादशी, उपवासपर्व, महैकादशी, सायणी इत्यपि नामानि सन्ति । सर्वेषां वर्णानाम्, आश्रमाणां जनाः, शैववैष्णवादयः सर्वेपि आचरन्ति एतत् पर्व । प्रतिमासम् एकादशीद्वयं भवति तथापि एतदेव “एकादशी”नाम्ना निर्दिश्यते यतः सर्वासु एकादशीषु एषा अत्यन्तं प्रमुखा । अन्याः एकादशीः आचरितुं ये न शक्नुवन्ति ते आषाढशुक्लैकादशीं वा आचरेयुः इति नियमः अस्ति ।
:१. वर्षऋतोः आरम्भादेव संवत्सरस्य आरम्भः इति काचित् पद्धतिरस्ति । तस्मादेव संवत्सरस्य “वर्षम्” इति नाम आगतम् । तदनुगुणं वर्षारम्भे विद्यमाना एषा एकादशी प्रथमैकादशी इत्युच्यते ।
:२. चातुर्मास्यव्रतस्य आरम्भात् पूर्वं विद्यमाना एकादशी इति कारणात् अपि “प्रथमैकादशी” इति उच्यते ।
:३. “प्रथम”शब्दस्य “श्रेष्ठः” इत्यपि अर्थः अस्ति । एषा एकादशी श्रेष्ठा इत्यस्मादपि कारणात् प्रथमैकादशी इति उच्यते ।
:४. यद्यपि एषा एकादशी दक्षिणायने अस्ति तथापि उत्तरायनस्य देवयानमार्गस्य फलं ददाति इत्यस्मात् “सायणी” इत्युच्यते।
:५. उपवासनियमस्य पालनपर्व इत्यस्मात् “उपवासपर्व” इत्युच्यते ।
पङ्क्तिः १०:
एकादश्याम् आहारसेवनं न करणीयम् इति अस्माकं शास्त्रवाक्यानि वदन्ति । [[स्मृतिः|स्मृति]]-[[पुराणम्|पुराणे]][[इतिहासः|तिहास]]-[[पर्वमीमांसा|पर्वमीमांसादिषु]] ग्रन्थेषु अपि उपवासः एव करणीयः इति उक्तम् अस्ति ।
:'''“यानि कानि च पापानि ब्रह्महत्यासमानि च ।'''
:'''अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥“''' ([[नारदीयपुराणम्|नारदीयपुराणम्]] – २४.४)
 
:'''“तानि पापान्यवाप्नोति भुञ्जानो हरिवासरे ।'''
:'''रटन्तीह पुराणानि भूयो भूयो वरानने ।'''
:'''न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ॥“''' ([[मत्स्यपुराणम्|मत्स्यपुराणम्]] – २३.२४)
 
:'''“सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च ।'''
पङ्क्तिः २०:
 
:'''“नित्यं भक्तिसमायुक्तैः सर्वैर्विष्णुपरायणैः ।'''
:'''पक्षे पक्षे तु कर्तव्यमेकादश्यामुपोषणम् ॥“''' (नारदीयपुराणम् – १०-२३८)
 
 
एतद् एकादशीव्रतम् आचर्यमाणाः दशम्याम् अपि एकभुक्तिम् आचरन्ति । भूमौ एव शयनं कुर्वन्ति । ब्रह्मचर्यनिष्ठाः भवन्ति । दिने निद्रां न कुर्वन्ति । [[कास्यम्|कांस्य]]स्थालिकया भोजनं न कुर्वन्ति । मितिम् अतिक्रम्य खादनं जलपानं वा न कुर्वन्ति । मांसाहारं न सेवन्ते । मद्यपानम्, असत्यभाषणं, ताम्बूलसेवनं वा न कुर्वन्ति । एकादश्यां प्रातःकाले पर्णैः दन्तधावनं कृत्वा, स्नानादिकं समाप्य शुचिर्भूत्वा उत्तराभिमुखं स्थित्वा [[अष्टाक्षरमहामन्त्रः|अष्टाक्षरमहामन्त्रं]] त्रिवारम् उच्चारयन्तः सङ्कल्पं कुर्वन्ति । सर्वोपचारयुक्तां पूजां कृत्वा रात्रिं भगवतः कीर्तनेन भजनेन स्तुत्या वा यापयन्तः जागरणं कुर्वन्ति । एकादश्यां रात्रौ जागरणकरणेन परमपवित्रं [[विष्णुः|विष्णुपदं]] प्राप्नोति इति उच्यते । यथा –
Line ३१ ⟶ ३०:
:'''कथा वा गीतिका विष्णोः गायन् विष्णुपरायणः ।'''
:'''याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥“'''
 
 
अनन्तरदिने द्वादश्यां प्रातः देवपूजां [[ब्राह्मणः|ब्राह्मणभोजनं]] कृत्वा व्रतस्य उद्यापनं कुर्वन्ति । द्वादश्याम् अपि एकभुक्तिम् आचरन्ति । भूमौ एव शयनं कुर्वन्ति । ब्रह्मचर्यनिष्ठाः भवन्ति । दिने निद्रां न कुर्वन्ति । कांस्यस्थालिकया भोजनं न कुर्वन्ति । मितिम् अतिक्रम्य खादनं जलपानं वा न कुर्वन्ति । मांसाहारं न सेवन्ते । मद्यपानम्, असत्यभाषणं, ताम्बूलसेवनं वा न कुर्वन्ति । एवम् एकादशीव्रतं दश्मीतः द्वादशीपर्यन्तं दिनत्रयम् आचरन्ति ।
 
 
'''एकादश्याः महत्त्वम् :'''
 
:एकादश्याः आचरणेन जन्मजन्मान्तरस्यापि पापं नश्यति । महायज्ञानां फलमपि अस्य फलस्य षोडशे एकभागः इव । महातीर्थक्षेत्राणि अपि एतत्समं फलं न यच्छन्ति । एतद्व्रतं स्वर्गं, मोक्षं, राज्यं, सत्सन्तानं, सत्पत्नीम्, आरोग्यम् इत्यादीनि ऐहिकफलानि अपि प्रयच्छति । [[पद्मपुराणम्|पद्मपुराण्स्य]] आदिखण्डे (३१, १५७, १६०, १६१, १६२) एकादश्याः महत्त्वम् एवम् उक्तम् अस्ति –
 
:'''“अश्वमेधसहस्राणि राजसूयशतानि च ।'''
Line ५२ ⟶ ४९:
 
:'''“एकतः पृथिवीदानम् एकत्र हरिवासरः ।'''
:'''ततोऽप्येका महापुण्या इयमेकादशी वरा ॥“'''
 
(तुलायाम् एकत्र समग्रायाः [[पृथ्वी|पृथिव्याः]] दानस्य फलम् एकत्र एकादश्याः आचरणस्य फलं स्थापितं चेत् एकादशीफलमेव अधिकं भवति ।) [[गरुडपुराणम्|गरुडपुराण्स्य]] एषः श्लोकः अपि एकादश्याः महिमानं बोधयति । तदा तदा उपवासकरणम् आरोग्यदृष्ट्या अपि अत्युत्तमम् इति उच्यते । अनेन रोगराहित्यं भवति ।''' “लङ्घनं परमौषधम्”''' इति प्रसिद्धा उक्तिः । '''“विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥“''' इति उक्त्यनुसारम् उपवासकरणं विषयाणां निवर्तनाय अपि साधनम् । पूर्णतया निराहारं कर्तुं ये न शक्नुवन्ति ते अन्नं विना अन्यत्किञ्चित् खादितुं श्क्यते इति शास्त्रमेव वदति । यथा –
 
:'''“मूलं फलं पयस्तोयम् उपभोज्यं मुनीश्वरैः ।'''
:'''न तत्र भोजनं कैश्चिदेकादश्यां प्रदर्शितम् ॥“''' (नारदपुराणम्)
(एकादश्यां भोजनं विना फलं, मूलं, दुग्धं, जलं वा सेवितुं शक्यते ।)
 
Line ६८ ⟶ ६५:
:'''“उपवासे त्वशक्तानाम् अशीतेरूर्ध्वजीविनाम् ।'''
:'''एकभुक्तादिकं कार्यमाह बोधायनो मुनिः ॥“'''
(उपवासकरणे अशक्ताः अशीत्यधिकवयस्काः वा एकभुक्तिम् आचरितुम् अर्हन्ति इति बोधायनस्य अभिप्रायः हेमाद्र्याम् उल्लिखितः अस्ति ।)
 
[[वर्गः:संस्कृतिः]]
[[वर्गः:हिन्दुधर्मः]]
[[वर्गः:भारतम्]]
 
[[वर्गः:संस्कृतिः|प्रथमैकादशी]]
[[वर्गः:हिन्दुधर्मः|प्रथमैकादशी]]
[[वर्गः:भारतम्|प्रथमैकादशी]]
 
[[ar:مهرجان]]
[[arc:ܥܕܥܐܕܐ]]
[[bn:উৎসব]]
[[be:Фестываль]]
[[be-x-old:Фэстываль]]
[[bg:Фестивал]]
[[bn:উৎসব]]
[[bo:དུས་ཆེན།]]
[[br:Gouel-meur]]
[[bg:Фестивал]]
[[ca:Festival]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[cs:Festival]]
[[da:Festival]]
[[de:Festival]]
[[en:Festival]]
[[eo:Festivalo]]
[[es:Festival]]
[[eo:Festivalo]]
[[fa:جشنواره]]
[[fi:Festivaali]]
[[fr:Festival]]
[[kohe:축제פסטיבל]]
[[hi:उत्सव]]
[[hr:Festival]]
[[hu:Fesztivál]]
[[id:Festival]]
[[is:Hátíð]]
[[it:Festival (antropologia)]]
[[he:פסטיבל]]
[[kn:ಹಬ್ಬ]]
[[huko:Fesztivál축제]]
[[ml:ഉത്സവം]]
[[mr:उत्सव]]
[[nl:Festival]]
[[ne:उत्सव]]
[[new:नख:]]
[[nonl:Festival]]
[[nn:Festival]]
[[nlno:Festival]]
[[pl:Festiwal]]
[[pt:Festival]]
[[ru:Фестиваль]]
[[rue:Фестівал]]
[[sh:Festival]]
[[ru:Фестиваль]]
[[simple:Festival]]
[[sk:Festival]]
[[sr:Фестивал]]
[[sh:Festival]]
[[fi:Festivaali]]
[[sv:Festival]]
[[te:పండుగ]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[tr:Festival]]
[[uk:Фестиваль]]
[[vi:Lễ hội]]
[[zh:节日]]
[[zh-yue:節]]
[[zh:节日]]
"https://sa.wikipedia.org/wiki/प्रथमैकादशी" इत्यस्माद् प्रतिप्राप्तम्