"होय्सळाः" इत्यस्य संस्करणे भेदः

१२ शतकस्य मध्यभागे कल्याणिचालुक्या... नवीन पृष्ठं निर्मीत अस्ती
 
clean up using AWB
पङ्क्तिः १:
१२ शतकस्य मध्यभागे कल्याणि[[चालुक्याः|चालुक्या]]नां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं [[हळेबीडु|हळेबीडस्य]] [[होय्सलाः|होय्सलेषु]], वारङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् होय्सलानां काले भारते । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-[[काकतीयाः|काकतीय]]राज्ययोः प्रदेशे [[विजयनगरसाम्रज्यम्|विजयनगरसाम्राज्यम्]] आरब्धम् ।
 
 
[[वर्गः:भारतस्य इतिहासः]]
"https://sa.wikipedia.org/wiki/होय्सळाः" इत्यस्माद् प्रतिप्राप्तम्