"व्यासपूर्णिमा" इत्यस्य संस्करणे भेदः

thumb|व्यासः भारतीयसंस्कृत्यां गुरोरधिष्ठ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
[[File:Vyasa.jpg|thumb|व्यासः]]
[[भारतीयसंस्कृतिः|भारतीयसंस्कृत्यां]] गुरोरधिष्ठानमदवितीयमिति मन्यते । [[भारतम्|भारतेऽस्मिन्]] प्राचीनतमकालात् सर्वैः शिष्यैः [[गुरुः|गुरुं]] प्रति सादरं भाति प्रदर्शिता । धौम्यशिष्य[[धौम्यः|धौम्य]]शिष्य [[आरुणिः|आरुणिः]], द्रोणाचार्यशिष्य[[द्रोणाचार्यः|द्रोणाचार्य]]शिष्य [[एकलव्यः|एकलव्यः]], रामकृष्णपरमहंसशिष्यवरः[[रामकृष्णपरमहंसः|रामकृष्णपरमहंस]]शिष्यवरः [[स्वामी विवेकानन्दः|विवेकानन्द]] इत्यादयः गुरुभक्तेः त्याअस्यत्यागस्य च श्रेष्ठादर्शा आसन् । अतः प्रतिवर्षम् आषाढपूर्णिमायां सश्रदधंसश्रद्धं गुरुपूजनं कर्तव्यमिति प्राचीना परम्परा ।
 
आषाढशुदधपूर्णिमा गुरुपूर्णिमा व्यासपूर्णिमा वेति कथ्यते । विशालबदधिः श्रीव्यासोऽतीव विद्वान् सर्वश्रेष्ठ आचार्य आसीत् । पुरा किल अध्ययनार्थम् अतिविशालः एक एव वेदराशिरासीत् । किन्तु मानवानामल्पायुः परिमितबदधिसामर्थ्थं चावलोक्य श्रीव्यासो वेदराशिं विभज्य एकैकं वेदराशिं शिष्यमेकैकम् अग्राहयद्, वेदसंरक्षणं चाकरोत् । भगवता श्रीव्यासेनानेन आदौ महाभारतं लिखितं, पश्चादष्टादश पुराणानि रचितानि । सामान्यजनानां मनः शान्त्यर्थं भागवतं चापि विरचितमनेन । श्रीव्यासस्य विपुलवाङ्म्यलेखनादेव ’व्यासोच्छिष्टं जगत् सर्वम्’ इति प्रख्याता लोकोक्तिर्लोकेषु । व्यासमहर्षिर्विशालं लेखनविस्तारं, अविरतं दीर्धेद्योगं, प्रगाढं प्राण्डित्यं च वीक्ष्य विस्मित[पण्दितास्तं ‘जगदगुरुः’ इत्यमन्यन्त । पराशर्स्य पुत्रोऽयं यमुनाद्वीपे जनिमलभत, बदरिकावनं च गत्वा अतपत तपः । अतोऽयं पाराशरो बादरायणो वेद्व्यासः द्वैपायनश्चेत्यादिभिर्वैविधैः नामभिः विख्यातः । अत एव् गुरुपूर्णिमाव्सरे श्रीव्यासप्रतिमापूजनं, गुरुप्रतीकं ग्रन्थपूजनं चापि कुर्वन्ति । केचित् संवत्सरस्य पञ्चकृत्वः वैशाखाषाढकार्तीकपौषमाघमासेष्वपि श्रीव्यासपूजनं विदधति ।
 
आषाढशुदधपूर्णिमा गुरुपूर्णिमा व्यासपूर्णिमा[[व्यासः|व्यास]]पूर्णिमा वेति कथ्यते । विशालबदधिः श्रीव्यासोऽतीव विद्वान् सर्वश्रेष्ठ आचार्य आसीत् । पुरा किल अध्ययनार्थम् अतिविशालः एक एव वेदराशिरासीत् । किन्तु मानवानामल्पायुः परिमितबदधिसामर्थ्थं चावलोक्य श्रीव्यासो [[वेदाः|वेदराशिं]] विभज्य एकैकं वेदराशिं शिष्यमेकैकम् अग्राहयद्, वेदसंरक्षणं चाकरोत् । भगवता श्रीव्यासेनानेन आदौ [[महाभारतम्|महाभारतं]] लिखितं, पश्चादष्टादश [[पुराणम्|पुराणानि]] रचितानि । सामान्यजनानां मनः शान्त्यर्थं [[भागवतम्|भागवतं]] चापि विरचितमनेन । श्रीव्यासस्य विपुलवाङ्म्यलेखनादेव '''’व्यासोच्छिष्टं जगत् सर्वम्’''' इति प्रख्याता लोकोक्तिर्लोकेषु । व्यासमहर्षिर्विशालं लेखनविस्तारं, अविरतं दीर्धेद्योगं, प्रगाढं प्राण्डित्यं च वीक्ष्य विस्मित[पण्दितास्तंविस्मितपण्डितास्तं '''‘जगदगुरुः’''' इत्यमन्यन्त । पराशर्स्य पुत्रोऽयं [[यमुनाद्वीपः|यमुनाद्वीपे]] जनिमलभत, बदरिकावनं च गत्वा अतपत तपः । अतोऽयं पाराशरो [[व्यासः|बादरायणो]] [[व्यासः|वेद्व्यासः]] द्वैपायनश्चेत्यादिभिर्वैविधैः[[व्यासः|द्वैपायन]]श्चेत्यादिभिर्वैविधैः नामभिः विख्यातः । अत एव्एव गुरुपूर्णिमाव्सरेगुरुपूर्णिमावसरे श्रीव्यासप्रतिमापूजनं, गुरुप्रतीकं ग्रन्थपूजनं चापि कुर्वन्ति । केचित् संवत्सरस्य पञ्चकृत्वः वैशाखाषाढकार्तीकपौषमाघमासेष्वपि श्रीव्यासपूजनं विदधति ।
अध्ययनाध्यापनक्लर्मणि नित्यं निमग्नेषु ज्ञान्मन्दिरेष्वधुना बहवः छात्राः प्रत्यहं ज्ञानग्रहणं क्रुर्वन्ति । आषाढपूर्णिमवसरे तैर्विद्यार्थिभिर्भक्त्यादरेण च ‘तेजस्वि नावधीतम्स्तु’ इति संप्रार्थ्य् गुरुरूजनं कर्तव्यमिति उपदिश्यते ।
 
नलः
निषधेषु परमधार्मिकः [[नलः|नलो]] नाम राजा अभवत् । स कदाचित्स्नातुं सरो गतो हंसानपश्यत् । अथ तेष्वेकं राजहंसं स कुतूहलादगृहणात् । भूभृता गृहीतो राजहंसो मनुष्यवाचा तमवदत्, '''" राजन् मुञ्च मां शरणागतम् । तवोपकारं न कदाचिदहं विस्मरिष्यामि विदर्भाधिपस्य भीमकस्यः राज्ञः विनयादिगुणसंपन्ना सुरैरपि स्पृहणीया दमयन्ती नाम कन्या तव सदृशी भार्था, त्वं च तस्याः अनुरुपो भर्ता, युवयोस्तुल्यसंयोगार्थमहं दाउत्यं करिष्ये"''' इति ।
तथेति राज्ञा नलेन मुक्तो राजहंसो विदर्भदेशां प्राप्य, [[दमयन्ती|दमयन्त्या]] नलस्य गुणानाश्रावयत् । '''‘नलादन्यं नाहं पतिं वुण्वे’वुण्वे'''’ इति प्रतिवचनं गृहीत्वा नलमभ्येत्य तस्मै दमयन्तीगतं वृत्तान्तं श्रावयित्वा यथाकामं वियति समचरत् ।
 
अथ समारब्धे दमयन्त्याः स्वयंवरे नैकए राजानः दिक्पालाश्च् चत्वारः नलरुपधारिणः भीमकराजधानीं प्राप्नुवन् । तानाअलोक्य जातसंदेहा नलं जिज्ञासमाना दमयन्ती दिक्पालान् शरणं गता । मोदं तन्वानास्तेऽपि स्वं स्वं रुपमदर्शयन् । ततः सा सुमुखी करधृतां पुष्पमालां नल्कण्ठे न्यवेशयत् । विवाहमड्ग्लादनन्तरं नलोऽपि तया साकं धर्माचरणॆन कालम् अनयत् । कदाचिन्नलः अक्षालितचरण एव सन्ध्यामुपास्य अस्वपीत् । अशुचिनानेनाचारेण लब्धावसरः कलिः प्राविशत् । तेन विलुप्तमतिर्नलो धर्म्यमाचारं विहाय य्थेष्टमाचरत् । परिणामतः पुष्करेण भ्रात्रा ध्यूते जितो नलः दमयन्त्या सह वनमगच्छत् । तत्रापि कलिना बहुविधैश्छलैः पीडितो नलः दमयन्तीमेकाकिनीमृत्सृज्य वनान्तरमाश्रयत । गच्छन् स महान्तं दारुणं दावमैक्षत । दावे तस्मिन् कर्कोटको नाम सर्प आसीत् । तेन प्रार्हितो नलः वनानलात् कर्कोटकममोचयत् । त्स्य प्रसादेन पपात्मनः कलेर्मुक्तो नलः वनानलात् कर्कोटकममोचयत् । तस्य प्रसादेन पापात्मनः कलेर्मुक्तो नलः समार्थः शाश्वतीः समाः पृथिविमशात् ।
 
अथ समारब्धे दमयन्त्याः स्वयंवरे नैकएनैक राजानः दिक्पालाश्च् चत्वारः नलरुपधारिणः भीमकराजधानीं[[भीमकः|भीमक]]राजधानीं प्राप्नुवन् । तानाअलोक्यतानाऽलोक्य जातसंदेहा नलं जिज्ञासमाना दमयन्ती दिक्पालान् शरणं गता । मोदं तन्वानास्तेऽपि स्वं स्वं रुपमदर्शयन् । ततः सा सुमुखी करधृतां पुष्पमालां नल्कण्ठे न्यवेशयत् । विवाहमड्ग्लादनन्तरं नलोऽपि तया साकं धर्माचरणॆन कालम् अनयत् । कदाचिन्नलः अक्षालितचरण एव सन्ध्यामुपास्य अस्वपीत् । अशुचिनानेनाचारेण लब्धावसरः [[कलिः|कलिः]] प्राविशत् । तेन विलुप्तमतिर्नलो धर्म्यमाचारं विहाय य्थेष्टमाचरत् । परिणामतः [[पुष्करः|पुष्करेण]] भ्रात्रा ध्यूतेद्यूते जितो नलः दमयन्त्या सह वनमगच्छत् । तत्रापि कलिना बहुविधैश्छलैः पीडितो नलः दमयन्तीमेकाकिनीमृत्सृज्य वनान्तरमाश्रयत । गच्छन् स महान्तं दारुणं दावमैक्षत । दावे तस्मिन् [[कर्काटकः|कर्कोटको]] नाम सर्प आसीत् । तेन प्रार्हितो नलः वनानलात् कर्कोटकममोचयत् । त्स्य प्रसादेन पपात्मनः कलेर्मुक्तो नलः वनानलात् कर्कोटकममोचयत् । तस्य प्रसादेन पापात्मनः कलेर्मुक्तो नलः समार्थः शाश्वतीः समाः पृथिविमशात् ।
 
[[वर्गः:संस्कृतिः|व्यासपूर्णिमा]]
[[वर्गःभारतम्|व्यासपूर्णिमा]]
[[वर्गः:हिन्दुधर्मः|व्यासपूर्णिमा]]
 
 
[[hi:गुरू-पूर्णिमा]]
[[kn:ಗುರು ಪೂರ್ಣಿಮಾ]]
[[mr:गुरुपौर्णिमा]]
[[nl:Guru Purnima]]
[[ne:गुरु पूर्णिमा]]
[[nn:Guru purnima]]
[[te:గురుపౌర్ణమి]]
[[en:Guru poornima]]
"https://sa.wikipedia.org/wiki/व्यासपूर्णिमा" इत्यस्माद् प्रतिप्राप्तम्