"धार्मिकपर्वाणि" इत्यस्य संस्करणे भेदः

विविधानां धर्माणाम् आश्रयभूमिः [[भारतम्|... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४९:
:३६. [[चातुर्मास्यव्रतम्]] - आषाढ-एकादशीतः उत्थानद्वादशीपर्यन्तम् ।
:३७. [[वरमहालक्ष्मीव्रतम्|वरमहालक्ष्मीव्रतम्]] - श्रावणपूर्णिमायाः समीपे विद्यमानः शुक्रवासरः ।
 
 
सिक्खधर्मानुसारं, बौद्धधर्मानुसारं, जैनधर्मानुसारं च बहवः उत्सवाः आचर्यन्ते भारते । तानि सर्वाणि अपि पर्वाणि धार्मिकपर्वाणि एव । तेषाम् अपि काचित् आवली सज्जीकर्तुं शक्यते ।
 
 
क्रिश्चियन्-धर्मानुसारम् अपि बहूनि पर्वाणि आचर्यन्ते भारते । तानि च पर्वाणि -
:१ [[क्रिस्मस्|क्रिस्मस्]]
:२ गुड्-फ्रैडे|गुड्-फ्रैडे]]
 
 
इस्लां-धर्मानुसारम् अपि बहवः उत्सवाः आचर्यन्ते । ते च उत्सवाः -
:१ [[रम्जान्|रम्जान्]]
:२ [[ईद्-उल्-फितर्|ईद्-उल्-फितर्]]
 
 
एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । '''अञ्जलौ प्रासाददर्शनम् इव''' एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।
"https://sa.wikipedia.org/wiki/धार्मिकपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्