"रायचूरुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
[[कर्णाटक]]राज्यस्य उत्तरभागस्य मण्डलेषु '''रायचूरुमण्डलम्''' अन्यतमम् । मण्डलस्य नाम एव मण्डलकेन्द्रस्यापि नाम अस्ति । एतत् बेङ्गलूरुतः ४०९ कि.मी दूरे अस्ति ।भारतस्य स्वातन्त्रसङ्ग्रामे हैदराबाद्विमोचनान्दोलने अस्य मण्डलस्य योगदानं महत् वर्तते ।राचूर रायपुर् इति च प्रसिद्धः अयं प्रदेशः पूर्वं हैदराबाद् संस्थानाधीनः आसीत्शिवशरणानां [[विजयदासः]] [[जगन्नाथदासः]] [[गोपालदासः]] [[तिम्मण्णदासः]] [[आनन्ददासः]] इत्यादीनां जन्मभूमिः ।
 
==नद्यः==
मण्डलस्य दक्षिणदिशि [[तुङ्गभद्रा]]नदी, उत्तरदिशि [[कृष्णा]]नदी च प्रवहतः ।
==भौगोलिकता==
गिरिशिखराणि अतीव अल्पानि सानुप्रदेशाः एव अधिकाः भवन्ति ।
Line १० ⟶ ८:
सामन्यतः शुष्कवायुः सञ्चरति । ग्रीष्मकाले ४५ डिग्रिपर्यन्तं औष्ण्यं बाधते ।
==दर्शानीयानि स्थानानि==
क्रि.श. १२९४ तमे वर्षे निर्मितं रायचूरुदुर्गं नगरस्य सांस्कृतिकाकर्षणम् अस्ति।[[शक्तिनगर]]स्य [[शाखोत्पन्नविद्युत्स्थावरः]], लिङ्गसूरु हट्टि[[सुवर्णनिक्षेपः]], सिन्धनूरुशालिक्षेत्राणि, मुद्गल् दुर्गं, जलदुर्गम् इत्यादीनि सुन्दराणि स्थलानि सन्ति।
==उपमण्डलानि==
रायचूरु, मान्वी, देवदुर्गं सिन्धनूरु, लिङ्गसूगूरु
==नद्यः==
[[कृष्णा]] [[तुङ्गभद्रा]] [[भीमा]]
==क्षेत्राणि==
रायचूरु, मान्वी, मुद्गल्, बणलवाड, कल्लूरु सिन्धनूरु [[छायाभगवती]], अमरेश्वरः गाणदाळु कुरवगड्डे, नारदगड्डे, गब्बुरु, [[सन्नती]],[[कोप्पर]], लिङ्गसूगूरु
 
१)[[सन्नती]] -
अत्र (८०० वर्ष प्राचीनः) [[चन्द्रलापरमेश्वरी]] देवालयः पूर्वाभिमुखः विशालः अस्ति । देवीं चन्दलाम्बां सन्तिहोन्नम्म इति च कथयन्ति । सीतादेव्याः अवताररुपा प्रसन्नवदना इति देवीं कथयन्ति । चालुक्यवंशीयानाम् अधिदेवता चन्द्रलाम्बा [[भीमा]]नदीतीरे स्थितवती अस्ति। [[शङ्कराचार्यः]] अत्र एकस्य श्रीचक्रस्य निर्माणं कृतवान्।
सन्नती बैध्दानामपि पवित्रं क्षेत्रमास्ति । अत्र बौध्दधर्मस्य अवशेषाः, नागायिबौद्धविश्वविद्यानिलयः विद्याकेन्द्राणि च (१२२ शतकीयानि) अत्र आसन् ।
 
मार्गः मुम्बयी-बेङ्गळूरुरेलमार्गे नल्वाररेलनिस्थानतः २० कि.मी ।
 
२) [[कोप्पर]] -
कृष्णानदीतीरे स्थितं महाक्षेत्रम् एतत् । पूर्वं कर्परमहर्षिः अत्र स्थितवान् । कार्परक्षेत्रमिति च क्षेत्रस्य नाम आसीत् । अत्र देवः श्रीनरासिंहः अश्वत्थवृक्षे सालिग्रामरुपेण अस्ति । मूलवृक्षस्य स्फोटानन्तरं षोडशबाहुः श्रीनरसिंहः आयुधसहितः आविर्भूतः अभवत् ।श्रीविजयदासः स्वसुळादिपद्ये क्षेत्रमहिमां स्वयं दृष्टवानिव वर्णितवान् अस्ति । अत्र नदीस्नानं देवपूजादिकं सर्वार्थसाधकं भवति । नवरात्रिसमये अत्र वैभवेण उत्सवः प्रचलति ।
 
मार्गः
:देवदुर्गतः १२ कि.मी ।
:रायचूरुतः ४८ कि.मी ।
 
{{कर्णाटकस्य मण्डलानि}}
"https://sa.wikipedia.org/wiki/रायचूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्