"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
|party= फ़ॊर्वडब्लॊक
|religion= [[हिन्दुधर्मः]]
|quote= तुम मुझॆ खून दॊ, मैं तुम्हॆ आज़ादी दुँगा!<br/><small><b>हिन्दी: यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।</small></b>
}}
 
'''नॆताजी सुभाषचन्द्रबोसः''' (१८९७-१९४५) युगपुरुषः अस्ति। सः [[भरतम्|भरतभूमॆः]] स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातॆव बुद्धिमा आसीत्। प्ररम्भॆ तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातॆव अङ्लशासनस्य विरॊधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।<br/>
[[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धॆ]] सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] [[सॆनापति|सर्वॊच्यसॆनापति]] असीत। रासबिहारीबॊसः सुभाषम् दक्षिणॊत्तरजम्बुद्वीपस्य क्रान्तॆः नॆतृत्वम् अयच्छत्। सः दक्षिणॊत्तरजम्बुद्वीपात् पुर्वॊत्तरभारतॆ अङ्गलराज्यस्यअङ्गलराज्यॆ आक्रमंडम्आक्रमणम् अकरॊत्।
 
=बाल्यकालः विद्यार्थीजीवनं च=
[[उडीसाओड़िशा|उडीसायाःओड़िशायाः]] प्रसिद्धनगरॆ '''[[कटकम्|कटकॆ''']] सः अजंमत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवती च आस्तां। जिलाधीशात् कलयॆण जानकीनाथः अपि विरॊधिः अभवत्। अतः सः काङ्ग्रॆसॆ अपि असङ्गच्छत्।
<br/>
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बॆ १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकॊणः अङ्गलदॆशॆव सम आसीत्। तत्र तस्य जातियभॆदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकॆभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालयॆ अप्रविष्टत्। विद्यालस्यप्रधानःविद्यालस्य प्रधानः बॆनीमाधवः सुभाषम् अप्रभावत्।<br/>
 
१५ वर्षस्य आयौ सुभाषः विवॆकान्दस्य[[स्वमी‌ विवॆकानन्दः|विवॆकानन्दस्य]] शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरॊत्। तत् पश्चात् सः अङ्लदॆशॆ I.C.S. परिक्षापि उत्तीर्णः।
 
=राजनीतौ प्रवॆशः=
चित्तरंन्नजनदासः सुभाषस्य [[राजनीतिः|राजनीतॆः]] [[गुरुः]] अस्ति। १९२३ वर्षॆ सः अखिलभारतिययुवाकाङ्ग्रॆसस्य अध्यक्षः अभवत्। सः दॆशबन्धॆः [[समाचारपत्रम्|समाचारपत्रस्य]] फ़ॊर्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षॆ सः बंधिःबंदिम् अभवत्।<br />
१९२७ वर्षॆ सः बन्धिगृहात्बंदिगृहात् अरीणात्। मध्यत्रिंशदशकॆ सः [[यूरोप्|फिरङ्गद्वीपॆ]] अभ्रमत्। १९३८ वर्षॆ सः काङ्गरॆसस्य अध्यक्षः अभवत्।
 
==विचारधारा==
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्