"संस्कृतसाहित्यशास्त्रम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः २६:
# [[रसप्रस्थानम्]] - [[अभिनवगुप्तः]]-[[मम्मटः]]- [[विश्वनाथ: |विश्वनाथादय:]] प्रायेण सर्वॆरपि अर्वाचीनाः आालङ्कारिका: ।
तत्र [[अलङ्काराः।अलङ्कारोअलङ्काराः|अलङ्कारो]] नाम शब्दनिष्ठ: अर्थनिष्ठो वा कश्चित् शोभाकारी धर्म: । [[रीतिः|रीतिर्नाम]] पदविन्यास: । [[ध्वनिः|ध्वनिर्नाम]] प्रधानो व्यङ्ग्य: । [[वक्रोक्तिः|वक्रोक्तिर्नाम]] प्रतिभावशात् भङ्ग्यन्तरेण प्रतिपादनम् । [[औचित्यम्|औचित्यं]] गुणालङ्कारादीनाम् आनुरूप्यम् । [[रसः|रसो]] नाम विभावानुभावव्यभिचारिभि: अभिव्यक्तो रत्यादि: । यद्यपि एषां स्वरूपे क्वचित् विप्रतिपत्ति: वर्तते तथापि सामान्येन इदमभिधानमिति मन्तव्यम् ।
साहित्यशास्त्रे यद्यपि बहवो विमर्शका: प्रसिद्धा: सन्ति । न तेषां सवेर्षां विवरणमत्र कर्तुं शक्यम् । तथापि विख्यातानां कतिपयानाम् आलङ्कारिकाणां नामानि काश्चित् तेषां कृतयो जीवितकालश्च प्रायेण निरूप्यते, यथा
"https://sa.wikipedia.org/wiki/संस्कृतसाहित्यशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्