"अलङ्काराः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः २३:
 
शब्दालङ्कारः स्यादर्थालङ्कारो वा, उभयत्र शब्दस्य अर्थस्य च उभयस्य चमत्कारोत्पादने भूमिका भवति । भेदस्तु तयोः प्राधान्ये भवति । शब्दप्रधानः अलङ्कारः [[शब्दालङ्कारः]], अर्थप्रधानः अलङ्कारः [[अर्थालङ्कारः]] ।
 
अधोलिखिता अलङ्काराणाम् अपूर्णा सूची अस्ति - (सलक्षणोदाहरणैः पुनः प्रसारयिष्यामि)
*[[अनुप्रासः]]
*[[यमकः]]
*[[श्लेषः]]
*[[उपमा]]
*[[रूपकम्]]
*[[उत्प्रेक्षा]]
*[[अपह्नुतिः]]
*[[दृष्टान्तः]]
*[[व्यतिरेकः]]
*[[प्रतीपः]]
*[[दीपकम्]]
*[[विभावना]]
*[[विशेषोक्तिः]]
*[[समासोक्तिः]]
*[[अतिशयोक्तिः]]
*[[अन्योक्तिः]]
 
 
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्