"ब्रह्मसूत्राणि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३६:
एवं ब्रह्मसूत्रं प्रस्थानत्रयान्तर्गतं सत् प्रधानस्थानं भेजे शास्त्रप्रपञ्चे ।ब्रह्मसूत्राणाम् इदं मुख्यं प्रयोजनम् अस्ति यत् दशसु उपनिषत्सु संशयस्थानं चित्वा सयुक्ति पूर्वपक्षान् अवश्यकस्थलेषु स्वयमुद्भाव्य, स्वयम् उद्भूतस्य च निराकरणेच्छया सिद्धान्तदृढीकरणलाभाय कृतम् इत्यत्र नास्त्यसंशय: |
प्रत्येकं ग्रन्थेऽपि उपोद्घात: मङ्गलं च आरम्भे उच्यते ।किन्तु, ब्रह्मसूत्रग्रन्थे उपोद्घातस्य आदिमं वाक्यमेव मङ्गलबोधकं इत्ययमेव विशेष: ।उपोद्घात: तु उपोद्घात:, अध्यासभाष्यम्, सम्भावनाभाष्यम्, प्रमाणभाष्यमिति चतुर्धा विभक्त: ।तत्र तावत् अनिर्वचनीयख्यादीनाम् अध्यासस्य निरूपणं कृत्वा, निष्कृष्ठलक्षणं च प्रदर्शितम् ।एतत्सहकृतत्वेन केचन विचारा: अध्याससम्बद्धा: सम्भावनाप्रमाणभाष्ययो: निरूपित: ।
 
==अध्यायाः==
 
*प्रथमोध्यायः - [[ समन्वयाध्यायः ]]
*द्वितीयोध्यायः -[[ अविरोधाध्यायः]]
*तृतीयोध्यायः - [[साधनाध्यायः]]
*चतुर्थोध्यायः - [[फलाध्यायः]]
 
 
"https://sa.wikipedia.org/wiki/ब्रह्मसूत्राणि" इत्यस्माद् प्रतिप्राप्तम्