"वेदव्यासः" इत्यस्य संस्करणे भेदः

Added {{essay-like}} tag to article
No edit summary
पङ्क्तिः २६:
 
अत्र राजा [[जनमेजय:]] वैशम्पायनस्य मुखत: एतम् अद्भुतं वृत्तान्तं श्रुत्वा बहुकुतूहलम् अनुभूतवान् । स: अपि स्वस्य स्वर्गवासिनः पितुः महाराजस्य परीक्षितस्य दर्शनं कर्तुम् ऎच्छत् । व्यास: तदापि तत्रैव आसीत् । स: तस्य इच्छापूरणाय राजानं परीक्षितं तत्र आहूतवान् । जनमेजय: यज्ञान्ते स्नानसमये स्वेन सह पितु: अपि स्नानं यदा कारयति तदनन्तरं परीक्षित: तत: प्रस्थितवान् । एवं महर्षि: वेदव्यास: कश्चन अलौकिक: शक्तिशाली महापुरुष: च ।
[[वर्गः: व्यक्तयः]]
[[वर्गः: महाभारतस्य पात्राणि]]
[[वर्गः: महाभारतम्]]
[[वर्गः: पुराणम्]]
[[वर्गः: महाकाव्यानि]]
[[वर्गः: भारतीयसाहित्यम्]]
 
[[cs:Vjása]]
[[en:vyasa]]
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्