"तुवरी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding to:Pī kula
No edit summary
पङ्क्तिः ७:
यद्यपि दालाः वातवर्धकाः तथापि तुवरीदालः न तावान् वातवर्धकः । तुवरी कफं, पित्तं च निवारयति । शीतगुणः अस्याः । शरीरं शुष्कीकरोति अपि । किन्तु पचनार्थं लघु । मलबद्धताम् उत्पादयति । अस्यां किञ्चिन्मात्रेण मधुरत्वं, कषायत्वं च भवतः । रक्तदोषनिवारकः अपि ।
 
'''“आढकी तुवरा रूक्षा मधुरा शीतला लघुः ।'''[[चित्रम्:Guandu.jpg|thumb|150px|right|तुवरीसस्यम्]]
 
:'''“आढकी तुवरा रूक्षा मधुरा शीतला लघुः ।'''[[चित्रम्:Guandu.jpg|thumb|150px|right|तुवरीसस्यम्]]
:'''ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित् ॥“''' (भा.प्र.)
 
 
:१. ज्वरपीडितानां, भोजनं न रोचते इति अस्ति चेत्, कासपीडितानाम्, अस्थिरोगयुक्तानां, पुनः पुनः वमनकर्तॄणां च तुवरीदालेन निर्मितः सारः हितकरः ।
'''“गुल्म-ज्वरारोचक-कासछर्दि-हृद्रोगदुर्नामहराढकी स्यात् ।“''' (शा.नि.)
:२. तुवरीदालस्य पक्वकरणावसरे [[घृतं]] योजितं चेत् त्रिदोषशामकः भवति ।
 
:३. कृष्णतुवरी बलकारिका । पचनशक्तिम् अपि वर्धयति । पित्तनिवारिका अपि । शशीरस्य ज्वलनं न्यूनीकरोति ।
२. तुवरीदालस्य पक्वकरणावसरे [[घृतं]] योजितं चेत् त्रिदोषशामकः भवति ।
:४. श्वेततुवरी वातं पित्तं च वर्धयति । आम्लपित्तम् (आसिडिटि) उत्पादयति । उदरबाधाम् अपि जनयति ।
 
:५. रक्ततुवरी बहुरुचिकरी, पित्तनिवारिका चापि । ज्वरपीडितानाम् अपि उत्तमम् ।
३. कृष्णतुवरी बलकारिका । पचनशक्तिम् अपि वर्धयति । पित्तनिवारिका अपि । शशीरस्य ज्वलनं न्यूनीकरोति ।
:६. तुवरीपिष्टस्य लेपनेन चर्म शुद्धं भवति, कान्तिः अपि वर्धते ।
 
:७. तुवरीदालस्य पचनावसरे किञ्चिन्मात्रेण [[तैलं]] योजयामः चेत् न वातकारकः ।
४. श्वेततुवरी वातं पित्तं च वर्धयति । आम्लपित्तम् (आसिडिटि) उत्पादयति । उदरबाधाम् अपि जनयति ।
:८. पचनावसरे [[हरिद्रा|हरिद्रायाः]] योजनेन पक्वः दालः यदा शीतलः भवति तदा अपि रोगाणवः न उत्पद्यन्ते ।
 
५. रक्ततुवरी बहुरुचिकरी, पित्तनिवारिका चापि । ज्वरपीडितानाम् अपि उत्तमम् ।
 
६. तुवरीपिष्टस्य लेपनेन चर्म शुद्धं भवति, कान्तिः अपि वर्धते ।
 
७. तुवरीदालस्य पचनावसरे किञ्चिन्मात्रेण [[तैलं]] योजयामः चेत् न वातकारकः ।
 
८. पचनावसरे [[हरिद्रा|हरिद्रायाः]] योजनेन पक्वः दालः यदा शीतलः भवति तदा अपि रोगाणवः न उत्पद्यन्ते ।
 
 
"https://sa.wikipedia.org/wiki/तुवरी" इत्यस्माद् प्रतिप्राप्तम्