"चणकः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः २८:
:१२. चणकेन निर्मितैः पदार्थैः सह कटुयुक्तम्, आम्लयुक्तं, लवणयुक्तं च अन्यं कमपि आहारं सेवन्ते चेत् आरोग्यार्थं हितकरं भवति ।
 
[[वर्गः:भारतीयाः आहारपदार्थाःधान्यानि]]
[[वर्गः:शाकाहारः]]
[[वर्गः:आहारः]]
 
[[als:Kichererbse]]
"https://sa.wikipedia.org/wiki/चणकः" इत्यस्माद् प्रतिप्राप्तम्