"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''राजस्थानम्''' भारतस्‍य विशालतम प्रान्‍त: अस्ति। ईदम् भारतवर्षस्य पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुस्थलम् अस्ति । मध्ययुगे राजपूतानानाम्ना विख्यातम् । अपूर्वलोकगीतानि लोकनृयत्यानि पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षॆत्रफ़लम् ३,४२,२३९ वर्ग किमी अस्ति। अस्य जनसन्ख्या ६८,६२१,०१२ वर्ततॆ।
 
सम्‍बद्धाः विषया:
"https://sa.wikipedia.org/wiki/राजस्थानराज्यम्" इत्यस्माद् प्रतिप्राप्तम्