"वातामम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
:४. वातामं गर्भवतीभ्यः दौर्बल्यस्य निवारणार्थं दीयते ।
:५. वातामम् उष्णवीर्ययुक्तम् इति कारणतः रक्तपित्तरोगिभ्यः न दातव्यम् ।
:६. वातामं, [[द्राक्षा|द्राक्षां]], [[भल्लातकम्|भल्लातकं]] च योजयित्वा रसायनं निर्मीय सन्तानवृद्ध्यर्थं स्त्रीपुरुषेभ्यः दीयते ।
:७. गर्भवतीभ्यः गर्भस्य वर्धनार्थं वातामं [[केसरम्|कुङ्कुमेन]] सह चूर्णीकृत्य दातुं शक्यते ।
:८. वातामं यद्यपि उष्णवीर्यं तथापि [[दुग्धम्|क्षीरेण]] सह यदा योज्यते तदा पित्तहरं पौष्टिकं च भवति ।
पङ्क्तिः ३५:
 
[[वर्गः:आहारोपस्कराः]]
[[वर्गः:फलानिशुष्कफलानि]]
[[वर्गः:शाकाहारः]]
 
"https://sa.wikipedia.org/wiki/वातामम्" इत्यस्माद् प्रतिप्राप्तम्