"मुक्ता" इत्यस्य संस्करणे भेदः

हस्ती, सर्पः, शुक्तिः (प्राणिविशेषः), शङ्खः (प्र... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १६:
==मुक्ताहरणम्==
राजा - मौक्तिकानां समुत्पत्तिः स्थाने स्थाने महोदधौ । तानि स्थानानि संरक्षेदाहरेच्च ततो धनम् ॥ वेलापूरेषु सर्वेषु समीपस्थेषु वारिधेः । रक्षां विधाय यत्नेन राज्ञा सम्पदमिच्छुना ॥ निजवेलातटस्थानां पोतवाहनकर्मणाम् । पोते प्रत्यागते तस्माद्दशमांशं हरेन्नृपः - इति मुक्ताधनेभ्यः राजादायोऽपि सूचितः ॥
 
[[वर्गः:नवरत्नानि]]
"https://sa.wikipedia.org/wiki/मुक्ता" इत्यस्माद् प्रतिप्राप्तम्